Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
२१८
जम्बूस्वामिचरिते
अत्रांतरे समायाता भूतमेताथ राक्षसाः । इतोऽमुतच धावतो भीषणाकृतिधारकाः ।। १३८ ॥ केचिन्मशकदंशा ददशूकनिभाः परे । केचित्तु कुक्कुटाकाराः सतीक्ष्णा नखचंचवः ।। १३९ ॥ फेत्कारादिवं केचित्कुर्वतोऽतिभयानकाः । नभस्युल्लालयंत्युच्चैर्मासखंडानितस्ततः ।। १४० ॥ सद्यः श्रोणितसंलिप्तकपालांकितपाणयः । निर्यमानिभीमास्याः कंठबद्धास्थिसंचयाः ॥ १४१ ॥ रक्ताक्षा व्याददानास्याः केचिद्धस्तोर्वमूर्द्धजाः । उरुस्थरुंडमालास्ते हसंत इव लीलया ॥ १४२ ॥ गृहाणैनं गृहाणैनं मारयेति वचोन्विताः । सहुंकाररवै रौद्रा रोषाद्दष्टाधराः परे ।। १४३ ।। मह्यामास्फाल्य मंक्ष्वैनं ताडयेत् फुक्तिभीषणाः । प्रेरयैनं मरुन्मार्गे केचित्संत्रास निर्दयाः ॥ १४४ ॥ इत्यादिविविधोपायैः पापाः पापक्रियारताः । चक्रुर्महोपसर्गे ते मुनीनां वक्तुमक्षमं ॥ १४५ ॥ तदा विद्युच्चरो धीरो महाधैर्यपरायणः । चिंतयन्निति चित्ते स्वे शुद्धा द्वादश भावनाः ॥ १४६ ॥ जीवनाशां परित्यज्य कृत्वा सन्यासमादरात् । इवाकिंचित्करत्वं तन्मन्यमानः स्थिरोऽभवत् ।। १४७ ॥ ततो यथा स्वमन्येपि मुनयः स्वस्थचेतसः । उपसर्गसहा जाता ज्ञातसंसृतिलक्षणाः ।। १४८ ॥ १ भूमौ । २ आकाशमार्गे ।
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288