Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
२२८
जम्बूस्वामिचरिते
जीवात्पंचेन्द्रियाणीह भिन्नलक्ष्माणि निश्चयात् । मनःकायवचांसीव कर्मजत्वां (न्या) विशेषतः ॥ ८१ ॥ ये च रागादयो भावा मोहकर्मोदयात्मकाः। चिदाभासाश्च ते सर्वे भिन्नाश्चैतन्यरूपतः ॥ ८२॥ जीवस्थानगुणस्थानबंधस्थानान्यपि क्रमात । योगस्थानानि भिन्नानि स्वात्मनः सर्वथाप्यतः॥ ८३ ॥ बंधाद्यध्यवसायानां स्थानानीह बहूनि च । भिन्नलक्षणलक्ष्यत्वादन्यानीव चिदात्मनः ॥ ८४ ॥ धर्माधर्मनभःकालज्ञेयद्रव्याण्यनंतशः। बिंबितान्यपि तज्ज्ञप्त्यै भिन्नान्यात्मचतुष्टयात् ।। ८५॥ मूर्त्तद्रव्याणवस्तेऽपि तुल्यदेशाः स्थिताः स्वतः। एकक्षेत्रावगाहित्वे ज्ञानादन्ये स्वभावतः ।। ८६॥ वर्गश्चापि यथा लक्ष्यस्त्रयोविंशतिवर्गणाः । अनात्मीयाश्च ते सर्व स्पर्द्धका गुणहानयः ॥ ८७॥ ज्ञानाद्यावृत्तिरूपाणि कर्माण्यष्टाप्यसंख्यया । नोकर्माण्यपि भिन्नानि चिद्रूपैकस्वरूपतः ॥ ८८ ॥ क्षायोपशमिका भावा मतिज्ञानादयः क्रमात् । ते सर्वेऽप्यस्य जीवस्य न संतीति विनिश्चयात् ।। ८९ ।। अलं वा बहुभिर्जल्पैरालकोलाहलाकुलैः । मुक्त्वा चिन्मात्रमात्मानमनादेयमतः परम् ॥ ९॥ सर्वमन्य परिज्ञाय योऽनन्यशरणं व्रजेत् । अचिराल्लभते मोक्षमभिप्रेतमिदं मम ॥९१॥
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288