Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
२३४
जम्बूस्वामिचरिते
कचित्सौख्यं कच्चिदुःखं मध्यलोके क्वचिवयम् । प्राप्नुवंति नृतियेचः पुण्यपापवशीकृताः ॥ १३६ ॥ लोकाग्रे शाश्वतं धाम मनुष्यक्षेत्रसंमितम् । अनंतसुखसंपन्नाः सिद्धा यत्र वसंत्यहो ॥ १३७ ॥ एतल्लोकत्रयं ज्ञात्वा तन्मूर्द्धस्थं शिवालयं । हत्वा मोहं दृगाद्यैश्च सोधयंतु महर्षयः॥ १३८ ।
॥ इति लोकानुप्रेक्षा॥ बोधिर्बोधनमित्युक्तमनन्यमनसात्मनः। दुर्लभा सा हि जीवानां बोधिदुर्लभ इष्यते ॥ १३९ ।। अनंतानंतजीवानां समानादिवनस्पती । निःसरंति ततः केचिद्गतेऽनंतेऽप्यनेहसि ॥१४॥ ततः कथंकीचदै पृथ्वीकायिकादिषु ॥ १४१॥ उत्पद्यते तथा दैवात् दुर्गती लब्धसंनिधिः । ततः कृच्छ्रतमात्ते हि लाघवाद दुष्टकर्मणाम् ॥ १४२ ।। द्वीन्द्रियादिषु जायंते तिरश्चामिव दुर्गतौ । पर्याप्तत्वं ततः कृच्छ्रात्प्राप्यते प्राणिभिः कचित् ॥ १४३ ।। प्रायोऽपर्याप्तका जीवा संत्यत्र बहवो यतः । तेषामुल्लासमात्रेण जन्मानि मरणानि च ।। १४४ ॥ संख्यायाष्टादशावश्यं जायंते दुःखजान्यहो । अतस्ततोऽपि निःसृत्य कृच्छ्रात्पंचेन्द्रियोऽभवत् ॥ १४५॥ ततः कथंकथंचिदै संज्ञी भवति मानवः । तत्राप्यार्यखंडेऽस्मिन्नुत्पत्तिर्दुर्लभा नृणाम् ।। १४६ ।। तत्राप्युच्चैःकुले जन्म दुर्लभं जैनधर्मणि। प्राप्तेऽप्यायुः सुसंपूर्ण वपुरारोग्यमेव च ॥ १४७ ॥
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288