Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 257
________________ विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम् २३७ त्रयस्त्रिंशत्समुद्रायुर्भुक्ते सौख्यं निरंतरम् | दुर्लभं चाल्पपुण्यानां सर्वे वाचामगोचरम् ।। १६६ ॥ स्वायुरंते ततश्च्युत्वा संप्राप्य चरमं वपुः । केवलज्ञानमुत्पाद्य गंतातः परमां गतिं ।। १६७ ॥ नमस्तस्यै नमस्तस्मै नमोऽनंतसुखात्मने । नमश्वानंतवीर्याय केवलज्ञानभानवे ।। १६८ ।। शतानां पंचसंख्याकाः प्रभवादिमुनीश्वराः । अंते सल्लेखनां कृत्वा दिवं जग्मुर्यथायथं ॥ १६९ ॥ जंबूस्वामिजिनेशस्य चरित्रमिदमुत्तमं । जैनागमानुसारेण प्रोक्तमल्पधिया मया ॥ १७० ॥ यदत्र स्खलितं किंचित्प्रमादात्शारदे मम । स्वरव्यंजनसंध्यादि तत्क्षंतव्यं जगन्नुते ।। १७१ ॥ अपारे चातिगंभीरे महाशब्देऽतिदुस्तरे । को न मुह्यति शास्त्राब्धौ विद्वानपि महीतले ।। १७२ ॥ जंबुस्वामिवदुत्तमं प्रकुरुते भूमौ तपो यो जनः । पंचाक्षारिविशालकामगहन श्रेणीषु दावोपमं || स स्यात्सौख्यनिकेतनं खलु बुधा ज्ञात्वेति चित्तेऽनिशं । कुर्वीध्वं करुणापराः शिवसुखे वांछास्ति रम्या यदि ॥ १७३ ॥ ये शृण्वंति चरित्रमुत्तममिदं श्रीजंबुनाम्नो मुनेः । नानाचित्रकथाविभूषितमतिप्रावीण्यसंबोधनं ॥ तेषां स्याद्वहुपुण्यकर्मनिपुणा बुद्धिः स्वयंभूरिव । त्यक्त्वाशेषभवप्रमृतसुखसार्थस्याशु धर्मास्पदम् ।। १७४ ॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288