Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 259
________________ BER अथ प्रशस्तिः शब्दार्थैरर्थवच्छास्त्रं यथेदं याति पूर्णताम् ॥ तथा कल्याणमालाभिर्वर्द्धतां साधुटोडरः । 105 अथ संवत्सरेऽस्मिन् श्रीनृपविक्रमादित्यगताब्दसंवत् १६३२ वर्षे चैत्र सुदि ८ वासरे पुनर्वसुनक्षत्रे श्रीअर्गलपुरदुर्गे श्रीपातिसाहिजला - दीन अकबरसाहिप्रवर्त्तमाने श्रीमत्काष्ठासंघे माथुरगच्छे पुष्करगणे लोहाचार्यान्वये भट्टारकश्रीमलयकीर्तिदेवाः । तत्पट्टे भट्टारक श्रीगुणभद्रसूरिदेवाः । तत्पट्टे भट्टारक श्रीभानुकीर्त्तिदेवाः । तत्पट्टे भट्टारक श्रीकु मारसेननामधेयास्तदाम्नायेऽस्रोतकान्वये गर्गगोत्रे भटानियाकोलवास्तव्यश्रावकसाधुश्री (न) न्दनः तद्भ्राता साधुश्रीआसू तद्भार्या सरो तयोः पुत्रत्रयः । ज्येष्ठपुत्रः साहुरूपचंदः तस्य भार्या जिनमती । तस्य पुत्रत्रय । प्रथमपुत्रः साधुजसरथः । तस्य भार्या गावो तस्य पुत्रत्रयः । प्रथमः साहलोरचंद्रः भार्या प्यारी । तस्य पुत्रः साहगरीबदासः भार्या हमीरदे तस्य पुत्राः पञ्च । प्रथमः साहहेमराजः भार्या गरीबदासपुत्रौ द्वौ । दुरगनः तृतीयपुत्रः हरिवंश साहजसरथपुत्रद्वितीयसाधुश्रीछल्लू तस्य भार्या भवानी तस्य पुत्रः साधुचोजसाल: भार्या वृवो जसरथतृतीयपुत्रः साधुचौहथः तस्य भार्या भागमती तस्य पुत्रद्वयम् । प्रथमः पुत्रः साधुभोवाल: भार्या पारो पुत्रः लालचंदः साधुचौहथः । द्वितीयपुत्रः जारपदासः भार्या साधुरूप चंदद्वितीयपुत्रः

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288