________________
BER
अथ प्रशस्तिः
शब्दार्थैरर्थवच्छास्त्रं यथेदं याति पूर्णताम् ॥ तथा कल्याणमालाभिर्वर्द्धतां साधुटोडरः ।
105
अथ संवत्सरेऽस्मिन् श्रीनृपविक्रमादित्यगताब्दसंवत् १६३२ वर्षे चैत्र सुदि ८ वासरे पुनर्वसुनक्षत्रे श्रीअर्गलपुरदुर्गे श्रीपातिसाहिजला - दीन अकबरसाहिप्रवर्त्तमाने श्रीमत्काष्ठासंघे माथुरगच्छे पुष्करगणे लोहाचार्यान्वये भट्टारकश्रीमलयकीर्तिदेवाः । तत्पट्टे भट्टारक श्रीगुणभद्रसूरिदेवाः । तत्पट्टे भट्टारक श्रीभानुकीर्त्तिदेवाः । तत्पट्टे भट्टारक श्रीकु मारसेननामधेयास्तदाम्नायेऽस्रोतकान्वये गर्गगोत्रे भटानियाकोलवास्तव्यश्रावकसाधुश्री (न) न्दनः तद्भ्राता साधुश्रीआसू तद्भार्या सरो तयोः पुत्रत्रयः । ज्येष्ठपुत्रः साहुरूपचंदः तस्य भार्या जिनमती । तस्य पुत्रत्रय । प्रथमपुत्रः साधुजसरथः । तस्य भार्या गावो तस्य पुत्रत्रयः । प्रथमः साहलोरचंद्रः भार्या प्यारी । तस्य पुत्रः साहगरीबदासः भार्या हमीरदे तस्य पुत्राः पञ्च । प्रथमः साहहेमराजः भार्या गरीबदासपुत्रौ द्वौ । दुरगनः तृतीयपुत्रः हरिवंश साहजसरथपुत्रद्वितीयसाधुश्रीछल्लू तस्य भार्या भवानी तस्य पुत्रः साधुचोजसाल: भार्या वृवो जसरथतृतीयपुत्रः साधुचौहथः तस्य भार्या भागमती तस्य पुत्रद्वयम् । प्रथमः पुत्रः साधुभोवाल: भार्या पारो पुत्रः लालचंदः साधुचौहथः । द्वितीयपुत्रः जारपदासः भार्या साधुरूप चंदद्वितीयपुत्रः