Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
जम्बूस्वामिचरिते
तत्रोपाश्रययुक्तित्वादशुद्धे परिवर्त्तनम् । शुद्धे भावे स्वरूपत्वात्तन्नास्ति खरशृंगवत् ॥ ६३ ॥ स्थितेरध्यवसायानां स्थानानीह सुसंख्यया । पतितानि चतुःस्थानैर्लोक संख्यातमात्रतः ॥ ६४ ॥ एवमध्यवसायानामनुभागोचितलक्षणाम् । पतितानि च षट्स्थानैर्लोकासंख्यातमात्रशः ॥ ६५ ॥ लोकसंख्यातमात्राणि योगस्थानानि संख्यया । पतितानि चतुःस्थानैर्वृद्धिहानिक्रमादिति ॥ ६६ ॥ अतश्चैषामनंताः स्युर्भेदास्ते च निरंशकाः । उत्कृष्टोऽनुत्कृष्टश्च जघन्योऽप्यजघन्यकः ॥ ६७ ॥ सर्वा जघन्यादारभ्य यावदुत्कृष्टतां नयेत् । जीवः सर्वानिमान्भावान्भावसंसार इत्ययं ॥ ६८ ॥
२२६
उक्तं च
"पैढमक्खो अंतगदो आदिगदे संकमेदि विदियक्खो । दोष्ण वि गंतूणंतं आदिगदे संकमेदि तदियक्खो ।। १ ।। " कृते नित्यनिगोदाद्वा भवसंसारवद्यतः ।
एषोऽपि भावसंसारः प्राप्तो मंदैरनंतशः ।। ६९ ।। पंचप्रकार संसारं मत्वा मोक्षसुखार्थिनः ।
निःसंसारं निजात्मानं त्रिधाप्याराधयंतु भोः ॥ ७० ॥ ॥ इति संसारानुप्रेक्षा ॥
१ प्रथमाक्ष अन्तगत आदिगते संक्रामति द्वितीयाक्षः । द्वावपि गत्वान्तमादिगते संक्रामति तृतीयाक्षः ॥ गोम्मटसारजीवकांडे गाथा ॥ ४० ॥
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288