Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सर्ग: ]
टीका सहितम्
अथ नवमः सर्गः ।
तदा तदास्येन्दुसमुल्लसद्वचः, सुधारसास्वादन सादरश्रुतिः । गिरा गभीरस्फुटवर्णया जगत्रयस्य भर्त्रा जगदे सुमङ्गला ॥ १ ॥
तदा तदा तस्मिन्नवसरे जगत्रयस्य भर्त्रा श्रीयुगादीश्वरेण ६ सुमङ्गला गिरा वाण्या जगदे जल्पिता, किं लक्षणया गिरा गभीरस्फुटवर्णया गभीराश्च स्फुटाश्च प्रकटाश्च वर्णा अक्षराणि यस्याः सा तया प्रकटाक्षरया, किं विशिष्टा सुमंगला तदा- ९ स्येन्दुसमुल्लसद्वचः सुधारसाखादनसादरश्रुतिः, तस्य भगवतः आस्येन्दोर्मुखचन्द्रात् समुल्लसत् निर्गच्छत् वचो वचनमेवा - मृतरसास्वादस्तस्मिन् सादरे आदरपरे श्रुती कर्णौ यस्याः सा १२ तदास्येन्दु० ॥ १ ॥
जडाजडिम्ना जडभक्ष्यभोजनादनावृतस्थानशयेन जन्तुना । विलोक्यते यो विकलप्रचारवद्विचारणं स्वमभरो न सोऽर्हति ॥ २ ॥
Jain Education International
२८९
जडा० हे सुमङ्गले ! जडाज्जडिना मिलज्जाड्येन जडभक्ष्य- १८ भोजनात् शीतलाहार भोजनात् अनावृतस्थानशयेन अनाच्छादितस्थानशायिना, एवंविधजंतुना मानवेन यः खमभरो विलोक्यते, दृश्यते स खमभरः खम्मसमूहो विकलप्रचारवत् ग्रथिलगमवत् विचारणं नार्हति विचारं कर्तुं न योग्यः स्यात् ॥ २ ॥
जै० कु० १९
For Private & Personal Use Only
१५
२२
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418