Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 402
________________ ३ सर्गः] टीकया सहितम् उपगुरा आलिंग्य प्राप्तमुदः प्राप्तहर्षाः सत्यः भुवं खेलयितुं प्राप्ता यथा सुखं बोधितारो ज्ञास्यन्ति ॥ ३९ ॥ असिन्मयैकासनसनिविष्टे, मत्तो महत्त्वादिगुणैरनूने । चिहरिलास्पर्शनिमेषमुख्यै रस्यैव मां लक्षयितामरौघः ॥ ४० ॥ अस्मि० हे देवि ! अस्मिन् तव सुते मयैकासनसंनिविष्टे मया सह एकस्मिन्नेवासने उपविष्टे सति अमरौधः देवसमूहः अस्यैव तव पुत्रस्य इलास्पर्शनिमेषमुख्यैः पृथ्वीतलस्पर्शनादि-९ चिन्हैः मां लक्षयिता उपलक्षयिष्यति, किंविशिष्टे ?, अस्मिन् मत्तो मत्सकाशात् महत्वादिगुणैरनूने संपूर्णे ॥ ४० ॥ अस्मिन्नसिव्यग्रकरे करीन्द्रा रूढे रणाय प्रयतेऽरिभूषाः। ......पलायमाना वपुषो विगास्य .त्युच्चत्वमेके गुरुतां तथान्ये ॥४१॥..... ... अस्मि० अस्मिन् तव पुत्रे असिव्यप्रकरे खगव्यग्रहस्ते करीन्द्रारूढे रणाय प्रयते संग्रामाय आदरपरे सति एके अरिभूपा. राजानः वपुषः शरीरस्य उच्चत्वं तथा अन्ये वपुषो। गुरुतां गुरुत्वं विगास्यन्ति, निन्दिष्यन्ति, किंविशिष्टा अरिभूपाः ? पलायमानाः ॥ ४१॥ अस्येषुपुंखाक्षरवीक्षणेन, क्षरन्मदाः संख्यमतन्वतोऽपि । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418