Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
३९६
३.
६
सुरासुरनराधीश सेव्यमानपदांबुजः । नाभिराजांगजो नित्यं श्रीयुगादिजिनो मुदे ॥ १ ॥ श्रीमदंचलगच्छे जयशेखरसूरयः । चत्वारस्तैर्महाग्रंथाः कविशकैर्विनिर्मिताः ॥ २ ॥ प्रबोधश्चोपदेशश्च चिंतामणिकृतोत्तरौ । कुमारसंभवं काव्यं चरित्रं धम्मिलस्य च || ३ || तेषां गुरूणां गुणबन्धुराणां शिष्येण धर्मोत्तरशेखरेण । श्रीजैनकुमारसंभवीयं सुखावबोधाय कृतेति टीका ॥ ४ ॥ देशे सपादलक्षे सुखलक्ष्ये षट्पुरे पुरप्रवरे । नयनर्वसुवार्धिचन्द्रे (१४८३) वर्षे हर्षेण निर्मिता सेयं ॥ ५ ॥ १२ विद्वत्पद्म विकाशम् दिनकराः सूरीश्वरा भाश्वराः
1.
माणिक्योत्तरसुन्दराः कविवरा कृत्वा प्रसादं परं । भक्त्या श्री जयशेखरे निजगुरौ शुद्धामकार्षुर्मुदा, १५ श्रीमज्जैनकुमारसंभवमहाकाव्यस्य टीकामिमां ॥ ६ ॥ यावन्मेरुर्महीपीठे स्थिरतां भजते भृशं ।
वाच्यमाना जनैस्तावट्टीकासौ नन्दताच्चिरम् ||
॥ इति समाप्तः ॥
१९ इति श्रेष्ठिदेवचन्द्र- लालभ्रातृ - जैनपुस्तकोद्धारे प्रन्थाः ।
टीका सहितम्
अथ प्रशस्तिः
Jain Education International
[ एकादशः
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 413 414 415 416 417 418