Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 404
________________ सर्ग:] जैनकुमारसंभवं ३८५ तेषां नवानां निपुणे निधीनां, _स्वाधीनता वत्स्यति ते तनूजे ॥४४॥ उद० येषु निधिषु उदच्यमाना अपि निःकाम्यमानापि । अर्था द्रव्याणि निष्ठां क्षयं न यान्ति, केष्विव ? सूत्रेष्विव यथा जैनेषु आगमेषु अर्था निष्ठां न यान्ति, तद्यथा-"सव्वनईणं हुज्जवालु, या सव्व उदहिजं नीरं । इत्तो वि अणंतगुणो अणंतसो अत्थ सुतस्स ॥ १ ॥ इति न्यायात् आगमार्थनिष्ठां न यान्तीतिभावः, हे निपुणे? तेषां नवानां निधीनां खाधीनता खवशता ते तव तनूजे पुत्रे वर्त्यति भविष्यति, अमूनि ९ नव निधानानि-"नेसप्पे १ दुपए २ पिंगलए ३ सव्वरयण ४ महपउमे ५ कोलये ६ महाकाले ७ माणवगमहानिहि ८ खंखे ९॥१॥ एतेषु एते पदार्थाः स्युः, पुर १ रुणू १२ २ भूसण ३ रयण ४ वच्छ ५ सिप्पा ६ गराण ७ सच्छाण ८ नाडय ९ उप्पत्तिकमासनाम सुरठिय निहीणं ॥२॥ चकठपइठाणा अट्ठस्सेहाय नवयविक्खंभा बारसजोयणमंजूस-१५ संठिया जन्हवीयमूहे ॥ ३ ॥" ॥ ४४ ॥ न मानवीष्वेव समाप्तकामः, प्रभामयीं मूर्तिमुपेतयासौ। समाः सहस्रं सुरशैवलिन्या, समं समेष्यत्युपभोगभङ्गीः॥४५॥ न० हे देवि ! असौ तव पुत्रः मानवीष्वेव न समाप्तकामः॥ असंपूर्णाभिलाषः सन् प्रभामयीं मूर्तिमुपेतया प्राप्तया सुरशैव लिन्याः गङ्गायाः समं सहस्रं समाः सहस्रवर्षाणि उपभोगभङ्गी विलासादिसुखविच्छित्तीः समेष्यति प्राप्स्वति ॥ १५॥ २४ जै० कु. २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418