Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 365
________________ टीकया सहितम् [दशमः तत्प्रमादमवधूय रक्षितुं, यामिकीभवत यूयमालयः ॥५२॥ ३ हा० हे हलास्तत् तस्मात् कारणात् संमदास्पदं हर्षस्थानं मम इदं स्वप्नवस्तु निद्रया अद्य मा हारि मा हार्यतां, हे आलयः हलास्तत् वस्तु प्रमाद अवधूय त्यक्त्वा रक्षितुं यूयं यामिकी६ भवत आरक्षीभवन्तु ॥ ५२ ॥ स्वमवस्तु दयतेऽप्यगोचरं, दत्तमप्यहह हन्ति तामसी । ९ संनिरुध्य नयनान्यचेतसां, चेष्टते जगति सा यदृच्छया ॥ ५३॥ स्वप्न० सा तामसी तमोमयी रात्रिः अचेतसां पुरुषाणां नयनानि १२ लोचनानि सन्निरुध्य जगति विश्वे चेष्टते, या रात्रिः अगोचरमपि खामवस्तु दयते दत्ते, अहह इति खेदे दत्तमपि हन्ति ॥ ५३॥ वासरे सरसिजस्य जाग्रतो, ___ गर्भमन्दिरमुपेयुषीं श्रियम् । शर्वरीसमयलब्धविक्रमा, लुम्पतीयमनिमित्तवैरिणी ॥ ५४॥ १८ वास० इयं निद्रा अनिमित्तवैरिणी निनिमित्तवैरकारिणी वर्चते, या निद्रा शर्वरीसमयलब्धविक्रमा रात्रिसमये लब्धपराक्रमा सती वासरे दिवसे जाग्रतः सरसिजस्य विकसितस्य कमलस्य गर्भमन्दिरं उपयुषी गतवतीं श्रियं लक्ष्मी २२लुम्पति ॥ ५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418