Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
३७८
जैनकुमारसंभवं [एकादशः सीमासि सीमन्तिनि भाग्यवत्सु, । यल्लोकभर्तुर्हृदयंगमासि । ३. यचेदृशं स्वमसमूहमूह
क्षमं श्रुताधैर्यधियामपश्यः ॥ २८॥ सीमा० हे सीमंतिनि! त्वं भाग्यवत्सु लोकेषु सीमा, असि, ६ यत् लोकभर्तुः श्रीयुगादीश्वरस्य हृदयंगमा हृदयवल्लभा असि, च अन्यत् यत् श्रुताधैर्यधियां बहुश्रुताना ऊहक्षमं विचारक्षम ईदृशं स्वप्नसमूहं अपश्यः ।। २८ ।। ९ अतः परं किं तव भाग्यमीडे,
___ यद्विश्वनेत्रा निशि लम्भितासि ।
स्वमार्थनिश्चायिकया स्ववाचा, १२. रहः सुधापानसुखानि देवि ॥ २९ ॥
अतः० हे देवि ! तव अतः परं किं भाग्यं ईडे स्तवीमि, विश्वनेत्रा जगन्नाथेन निशि रात्रौ खनार्थनिश्चयकारिण्या १५ स्ववाचा एकांते सुधापानसुखानि लंभितासि प्रापितासि ॥२९॥
न पाययन् गोरसमर्थिनीं त्वां,
धत्ते स्म चित्ते रजनीमपीशः। १८ क्षुधातुरं भोजयतां न दोषाः,
दोषापि यस्मादियमहदाज्ञा ॥३०॥ न० ईशः स्वामी अर्थिनीं त्वां गोरसं वाणीरसं दुग्धं वा पाययन् सन् रजनीमपि रात्रिमपि चित्ते न धत्ते स्म, यस्मात् २२ कारणात् अर्हदाज्ञा श्री सर्वज्ञाज्ञा इयं वर्चते, इयमिति किं ?
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418