Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
३८० जैनकुमारसंभवं [एकादशः
यथा० हे देवि ! त्वं अस्य भगवतो यथा तथा सत्यं वाचं वाणी मनुष्य जानीहि, किंविशिष्टां वाचं ? वाचंयमानामपि ३ यतीनामपि माननीयां मान्यां, हे देवि! त्वं अवधौ पूणे सति
सूनुं पुत्रं प्राप्स्यसि, त्वं नूनं निश्चितं आत्मानं सुकृतैरनूनं पुण्यैः संपूर्ण विद्धि जानीहि ॥ ३३ ॥
दाता कुलीनः सुवचा रुचाढ्यो,
रत्नं पुमानेव न चाश्मभेदः। तद्रनगमा भवती निरीक्ष्य,
तयाख्ययापनपतेतरां भूः ॥३४॥ दाता० हे देवि! पुमानेव रत्नं वर्तते, न च अश्मभेदः, पाषाणविशेषो रत्नं, किंलक्षणः पुमान् ? दाता विश्वे सर्वेषामर्थि. १२ जनानामाशापूरकत्वात् , उपकारकत्वाच, कुलीनः सुकु
लोत्पन्नः, मातृकी जातिः, पैतृकं कुलमिति । सुवचा सत्यवाणी
मधुरवचनभाषणपरगुणग्रहणादित्वात् , रुचात्यो रुचा कन्त्य १५ आब्यः समृद्धः, तत् तस्मात् कारणात् भवतीं त्वां रत्नगर्भा निरीक्ष्य दृष्ट्वा भूः पृथ्वी तयाख्यया रत्नगर्भा इति नाम्ना
अपनपतेतरां लज्जतेतरां ।। ३४ ॥ १. सुवर्णगोत्रं वरमाश्रितासि,
गर्भ सुपर्वागममुद्वहन्ती।
श्रियं गता सौमनसीमसीमां, २१ न हीयसे नन्दनभूमिकायाः ॥ ३५ ॥
सुव० हे देवि! त्वं नंदनभूमिकायाः नंदनवनसंबन्धि२२ भूमिकातो न हीयसे न हीना भवसि, किं विशिष्टा त्वं ? सुवर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418