Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 382
________________ सर्ग: 1 जैनकुमारसंभवं ३६३ सुद० हे सुदति शोभना दंता यस्याः सा सुदती तस्याः संबोधनं क्रियते, सोऽयं पक्षिणां समूहो नदति शब्दायते, किंलक्षणः पक्षिणां समूहः ? चंडदी धित्युदय समयनश्यन्नेत्रमोहः ३ सूर्योदयसमये नष्टनिद्रा मोहः, किंविशिष्टानां पक्षिणां नृत्यत् पक्षीणां उत्प्रेक्ष्यते—इतीव, इतीति किं ? अथानन्तरं अस्मादृशां स्मेरवाचप्रथनं खेच्छागमनस्य स्फेटनं रजनि रात्रिर्दूरे ६ अजनि जाता ॥ ८० ॥ दिन वदनविनिद्रीभूतराजीवराजी - परमपरिमलश्रीतस्करोऽयं समीरः । सरिदपहृतशैत्यः किंचिदाधूय वल्ली भ्रमति भुवि किमेष्यच्छूर भीत्याऽव्यवस्थम् ॥ ८१ ॥ दिन० अयं समीरो वायुः भुवि पृथिव्यां किं एष्यत १२ शूरभीत्या एष्यत आगमिष्यतः शूरस्य सूर्यस्य सुभटस्य वा भीत्या भयेन अव्यवस्थं व्यवस्थारहितं यथा भवति तथा भ्रमति, किं कृत्वा किंचिद्वलीराधूय धूनयित्वा किंलक्षणः १५ समीरः दिनवदनविनिद्रीभूतराजीवराजीपरमपरिमलश्री तस्करः दिनवदने प्रभाते विनिद्रीभूता विकखरा या राजीवराजी कमल श्रेणिस्तस्याः या परमपरिमलस्य श्रीलक्ष्मीस्तस्यास्तस्कर - १७ चौरः पुनः किंल० सरिदुपहृतशैत्यः सरितो नद्या अपहृतं गृहीतं शैत्यं शीतलत्वं येन स सरिदुप०, अन्योपि यो अपराधी स शूराद्विभेति, कमलपरिमल श्रीहरणे वायोरेको अपराधः, नद्याः शीतत्वहरणे द्वितीयः, वल्लीधूनने परदारलं- २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418