Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
३७२
जैनकुमारसंभवं
[एकादशः
किरणैरुन्मेषिकाश्मीरवनायमाने सति विकखरकाश्मीरवनवदा
चरति सति सुमंगला कौङ्कुमं अङ्गरागं निर्देष्टुकामेव उपभोक्त३ कामेव तल्पं शयनीयं मुमोच ॥ १४ ॥
जलेन विष्वग्विततैस्तदंशु
जालैरभेदं भजता प्रपूर्णम् । ६ . करे मृगाङ्कोपलवारिधानी,
कृत्वा सखी काप्यभवत्पुरोऽस्साः ॥१५॥ जले० कापि सखी करे हस्ते जलेन पूर्ण मृगांकोपलवारिधानों ९चन्द्रकान्तकरकं कृत्वा अस्याः सुमंगलायाः पुरोऽग्रेऽभवत्, किंविशिष्टेन जलेन ? विष्वग् विततैः समंततः प्रसृतैस्तदंशु
जालैस्तस्या मृगांकोपलवारिधान्या अंशुजालैः किरणसमूहैरभेदं १२भजता ऐक्यं प्रामुवता ॥ १५ ॥
सुमङ्गलाया मृदुपाणिदेशे,
सा मुञ्चती निर्मलनीरधाराः। १५ उल्लासयन्ती गुरुभक्तिवल्लीं,
कादम्बिनी आलिजनेन भन ।। १६ ।। सुम० आलिजनेन सखीवर्गेण सा स्त्री कादंबिनी मेघमालेव १४मेने मन्यते स्म, किं कुर्वती ? मृदुपाणिदेशे कोमलहस्ते निर्मल
नीरधाराः मुंचती, पुनः किंविशि० ? गुरुभकिवल्ली उल्लासयन्ती वर्धयन्ती ॥ १६॥
यदम्भसा दम्भसमुज्झिताया, २१ राज्ञा मुखेन्दोर्विहितोऽनुषङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418