Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वर्ग:] टीकया सहितम्
कृतो स्टद्भिः कटु लोककों
चाटो निशाटैस्तमसो बलाद्यैः । सूरे तमो निम्नति मौनिनस्ते,
निलीय तस्थुर्दरिणो दरीषु ॥ १२ ॥ कृ० यैर्निशाटैचूंकैः तमसो बलात् अन्धकारस्य बलात् कटु रटद्भिः कर्णस्य कटुशब्दं कुर्वद्भिः सद्भिः लोककर्णोच्चाट ६ कृतः, ते धूका दरिणो भययुक्ता मौनिनो मौनयुक्ताश्च सन्तः दुरीषु गुहासु निलीय तस्थुः स्थिताः, क सति ? सूरे सूर्य तमोऽन्धकारं निम्नति विनाशयति सति ॥ १२ ॥ कोकप्रमोदं कमलप्रबोध,
खेनैव तन्वंस्तरणिः करेण । नीति व्यलंघिष्ट न पोष्यवर्ग- .. . १२
ध्वनन्यहस्ताधिकृतिस्वरूपाम् ॥ १३॥ कोक० तरणिः सूर्यः कोकप्रमोदं कोकानां चक्रवाकानां हर्ष कमलप्रबोधं खेनैव करेणात्मीयेनैव किरणेन हस्तेन वा १५ तन्वन् सन् पोष्यवर्गेषु अनन्यहस्ताधिकृतिस्वरूपां खस्य हस्ताधिकारे खरूपां नीतिं न व्यलंधिष्ट न लंघयति स्म ॥ १३ ॥
इलातले बालरवेमयूखै
रुन्मेषिकाश्मीरवनायमाने । सुमङ्गला कौङ्कुममङ्गरागं,
निर्वेष्टुकामेव मुमोच तल्पम् ॥ १४॥ इला० इलातले.. पृथ्वीतले बालरवेर्बालार्कस्य मयूखैः २२
१८
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418