Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ सर्गः] टीकया सहितम् M सुमंगला ? समाहिता समाधियुक्ता संनिहितालिपालिप्रणीतगीतध्वनिदत्तकर्णा समीपस्थसखीश्रेणिसत्ककृते गीतध्वनौ दत्तकर्णा ॥ २१ ॥ युगादिभर्तुर्दयितेति तीर्थ, तां मन्यमानः शतमन्युरूचे । नत्वांजलेोजनया द्विनाल नालीककोशभ्रममादधानः ॥ २२ ॥ युगा० शतमन्युरिन्द्रः सुमंगलां युगादिभर्तुर्दयिता पत्नी, इति तीर्थ मन्यमानः सन् नत्वा ऊचे, किंविशिष्ट इन्द्रः १९ अंजलयोजनया द्विनालनालीककोशभ्रमं नालद्वययुक् कमलस्य भ्रान्ति आदधानः ॥ २२ ॥ परिच्छदाप्यायकसौम्यदृष्टे, मृगेक्षणालक्षणकोशसृष्टे । जयैकपत्नीश्वरि विश्वनाथ... श्रीमंजुहृत्पंजरसारिके त्वम् ॥ २३ ॥ परि० हे परिच्छदाप्यायकसौम्यदृष्टे! परिच्छदस्य आप्यायिका सौम्यदृष्टिर्यस्याः तस्याः संबोधनं क्रियते हे परि०, हे मृगेक्षणालक्षणकोशसृष्टे! त्रिषु श्यामां त्रिषु श्वेतां त्रिषु ताम्रां त्रिषूनता । त्रिगंभीरां त्रिविस्तीर्णा व्यायतां त्रिकृशीयसीं ॥१॥ एतद व्याख्या-नेत्र १ दृष्टिमध्य २ स्तनान्तरेषु ३ त्रिषु श्यामां, नेत्रमध्य १ दन्त २, शयःसु त्रिषु श्वेतां, हस्त १ ओष्ठ २ तालु ३ त्रिषु तामां आरक्तां, योनि १ नख २ स्तनेषु: ३२१ ५ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418