________________
सर्गः]
टीकया सहितम्
M
सुमंगला ? समाहिता समाधियुक्ता संनिहितालिपालिप्रणीतगीतध्वनिदत्तकर्णा समीपस्थसखीश्रेणिसत्ककृते गीतध्वनौ दत्तकर्णा ॥ २१ ॥
युगादिभर्तुर्दयितेति तीर्थ,
तां मन्यमानः शतमन्युरूचे । नत्वांजलेोजनया द्विनाल
नालीककोशभ्रममादधानः ॥ २२ ॥ युगा० शतमन्युरिन्द्रः सुमंगलां युगादिभर्तुर्दयिता पत्नी, इति तीर्थ मन्यमानः सन् नत्वा ऊचे, किंविशिष्ट इन्द्रः १९ अंजलयोजनया द्विनालनालीककोशभ्रमं नालद्वययुक् कमलस्य भ्रान्ति आदधानः ॥ २२ ॥
परिच्छदाप्यायकसौम्यदृष्टे,
मृगेक्षणालक्षणकोशसृष्टे । जयैकपत्नीश्वरि विश्वनाथ... श्रीमंजुहृत्पंजरसारिके त्वम् ॥ २३ ॥
परि० हे परिच्छदाप्यायकसौम्यदृष्टे! परिच्छदस्य आप्यायिका सौम्यदृष्टिर्यस्याः तस्याः संबोधनं क्रियते हे परि०, हे मृगेक्षणालक्षणकोशसृष्टे! त्रिषु श्यामां त्रिषु श्वेतां त्रिषु ताम्रां त्रिषूनता । त्रिगंभीरां त्रिविस्तीर्णा व्यायतां त्रिकृशीयसीं ॥१॥ एतद व्याख्या-नेत्र १ दृष्टिमध्य २ स्तनान्तरेषु ३ त्रिषु श्यामां, नेत्रमध्य १ दन्त २, शयःसु त्रिषु श्वेतां, हस्त १ ओष्ठ २ तालु ३ त्रिषु तामां आरक्तां, योनि १ नख २ स्तनेषु: ३२१
५
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org