Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सर्ग:
टीकया सहितम् कृतामृताख्यं कृतकर्मभिस्त
जगत्सु तज्जीवनतां जगाम ॥ १७ ॥ यद० अम्भसा पानीयेन दंभसमुज्झिताया मायामुक्ताया ३ राज्याः, सुमंगलायाः मुखेंदोः मुखचन्द्रस्य यत् अनुषङ्गः सम्पकों विहितः, तस्मात् कारणात् तत् अम्भः कृतकर्मभिर्विद्वद्भिर्जगत्सु विश्वेषु कृतामृताख्यं सजीवनतां जगाम, अमृतं जीवनं पानीयमेवोच्यते ।। १७ ॥ मुखं परिक्षालनलग्नवारि
लवं चलचंचलनेत्रभृङ्गम् । प्रातः प्रबुद्धं परितः प्रसक्ता
वश्यायमस्या जलजं जिगाय ॥ १८ ॥ मुख० अस्याः सुमंगलायाः मुखं कर्तृपदं जलजं कमलं १२ जिगाय जयति स्म, किं लक्षणं मुखं ? परिक्षालनलग्नवारि प्रक्षालनेन लमा जलबिन्दवो यत्र तत् परिक्षालन०, युन: किंवि० चलचंचलनेत्रगं चलन्तौ चंचल मन एव भुंगो भ्रमरौ यत्र १५ तत् चल०, पुनः विप्रातः प्रबुद्धं प्रभाते विकसितं, पुनः किं० ? परितः प्रसक्तावश्यायं समंततो लगतुहिनम् ॥ १८ ॥
निशावशाभूषणजालमस्या,
विसंस्थुलं सुष्टु निवेशयन्ती। काप्युज्झितं लक्षणवीक्षणस्य,
क्षणे करं दक्षिणमन्वनैषीत् ॥ १९ ॥ निशा० कापि सखी सुमंगलाया दक्षिणं कर अन्वनैषीत् १२
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418