Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
टीकया सहितम्
[ दशम
पटत्वलक्षणस्तृतीयोऽपराधः, वायुश्च शीतो मन्दः सुरभिश्चेति त्रिगुणो वर्ण्यते इति भावः ॥ ८१ ॥ लक्ष्मीं तथाम्बरमथात्मपरिच्छदं च, मुंचन्तमागमितयोगमिवास्तकामम् । दृष्ट्शमल्परुचिमुज्झति कामिनीव,
तं यामिनी समम्बुरुहाक्षि पश्य ॥ ८२ ॥ लक्ष्मीं ० हे अम्बुरुहाक्षि कमललोचने ! पश्य विलोकय यामिनी रात्रिः कामिनीव तं प्रसरं उज्झति त्यजति, किं ९ कृत्वा ? ईशं चन्द्र अल्परुचि अल्पकान्ति अल्पप्रकाशं अल्पेच्छं वा दृष्ट्वा विलोक्य किं कुर्वन्तं ? चन्द्रं लक्ष्मीं तथा अम्बरं आकाशवस्त्रं वा अथ आत्मपरिच्छेदं च आत्मपरिवारं मुंचन्तं, १२ उत्प्रेक्ष्यते — अस्त कामं अस्ताभिलाषिणं निरस्तकंदर्पं वा, आगमितयोगमिव अभ्यस्तात्मानमिव ॥ ८२ ॥
अवशमनशद्भीतः शीतद्युतिः स निरम्बरः खरतरकरे ध्वस्यद्ध्वान्ते रवाबुदयोन्मुखे । विरल विरलास्तज्जायन्ते नमोऽध्वनि तारकाः परिवृढीकाराभावे बले हि कियद्बलम् || ८३ ॥ अव० स शीतद्युतिः चन्द्रः सूर्यभयेन भीतस्त्रस्तनिरंबरो गतवस्त्रः सन् अवश्यं यथा भवति तथा अनशत् नष्टः, क सति खरतरकरे, तीक्ष्णकिरणे ध्वस्यध्वान्ते छिद्यमानान्धकारे, एवंविधे खौ सूर्ये उदयोन्मुखे सति तेन कारणेन २२ नभोऽध्वनि आकाशमार्गे तारका विरला विरला जायन्ते, हि
१५
३६४
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418