Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
टीकया सहितम् [एकादशः
अथ एकादशः सर्गः। निराकरिष्णुस्तिमिरारिपक्षं ___ महीभृतां मौलिषु दत्तपादः। अथ ग्रहाणामधिभूरुदीये,
प्रसादयन् दिग्ललनाननानि ॥१॥ ६ निरा० अथानन्तरं ग्रहाणां अधिभः यः ग्रहखामी श्रीसूर्य उदीये उदयं प्राप्तः, किं कुर्वन् सूर्यः दिग्ललनाननानि प्रसादयन् दिगंगनानां मुखानि प्रसन्नीकुर्वन् , पुनः किं९विशिष्टः सूर्यः ? तिमिरारिपक्षं अन्धकारे शत्रुपक्षं निराकरिष्णुः निराकरणशीलः, पुनः किंवि० महीभृतां पर्वतानां राज्ञां
वा मौलिषु शिखरेषु मस्तकेषु वा दत्तपादः दत्तकिरणः दत्त१२ चरणो वा ॥१॥
तमिस्रबाधाम्बुजबोधधिष्ण्य
मोषाम्बुशोषाध्वविशोधनाद्याः। १५ अर्थक्रिया भूरितरा अवेक्ष्य,
- वेधा व्यधादस्य करान् सहस्रम् ॥ २॥
तमि० वेधा ब्रह्मा अस्य रवेः सूर्यस्य करान् सहस्र व्यधात् १८ चकार, यथा विंशतिः पुरुषा अत्रैकवचनं तथा अत्रापि,
किं कृत्वा ? तमिस्रबाधांबुजबोधिधिष्ण्यमोषांबुशोषाध्वविशोधनाद्याः, तमिस्रबाधा अन्धकारपीडा, अंबुजबोधः कमल२०विकासश्च धिष्ण्यमोषो नक्षत्रमोषश्च अंबुशोषो जलशोषश्च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418