Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 375
________________ ३५६ टीकया सहित [दशमः अन्य० अन्यया स्त्रिया किन्नरवधूः खशिष्यतां आत्मीयछात्रत्वं किं न लभ्यते स न प्रापिता अपि तु प्रापितैव, किं३ विशिष्टा किन्नरवधूः? लघु शीघ्रं तां सुमङ्गला उपासितुं सेवितुं रयागता वेगेन, किंविशिष्टया अन्यया ! ऋषभदेवसद्गुणग्रामगानपरया, ऋषभदेवस्य कुलीन १ शीलवन्त २ वयस्थ ३ शोचवन्त ४ संततव्यय ५ प्रतिवन्त ६ सुराग ७ सावयवन्त ८ प्रियंवद ९ कीर्तिवन्त १० त्यागी ११ विवेकी १२ शृङ्गारवन्त १३ अभिमानी १४ श्लाघ्यवन्त १५ समुज्वलवेष ९१६ सकलकलाकुशल १७ सत्यवन्त १८ प्रिय १९ अव दान २० सुगन्धप्रिय २१ सुवृत्तमंत्र २२ कोशसह २३ प्रदग्धपथ्य २४ पण्डित २५ उत्तमसत्व २६ धर्मित्व २७ १२महोत्साही २८ गुणग्राही २९ सुपात्रग्राही ३० क्षमी ३१ परिभावुकश्चेति लौकिक ३२ द्वात्रिंशत् नायकगुणग्रामसमूह गानतत्परया ॥ ६८॥ १५ आङ्गिकाभिनयविज्ञयान्यया, . - शस्तहस्तकविहस्तहस्तया । एतदीयहदि पूरितं मरु१८ ल्लोलपल्लवलताकुतूहलम् ।। ६९ ॥ आङ्गि० अन्यया स्त्रिया एतदीयहृदि तस्याः सुमङ्गलाहृदये मरुल्लोलपल्लवलताकुतूहलं पूरितवायुवशेन चंचलपल्ल वलतायाः कौतुकं पूरितं, किंलक्षणया अन्यया ? आङ्गिका२२ मिनयविज्ञया अङ्गसंबन्धि नाव्यविधिस्तत्र चतुरया, पुनः किं. Jain Education International For Private & Personal Use Only ____www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418