Book Title: Jain Dharm Vikas Book 02 Ank 04 05 06
Author(s): Lakshmichand Premchand Shah
Publisher: Bhogilal Sankalchand Sheth
View full book text
________________
જૈનધર્મ વિકાસ.
सूरीशविरहितं विश्वम् । रचयिता पण्डित श्री उमाशङ्कर दयाराम द्विवेदी व्याकरणाचार्यों न्यायशास्त्री
स्थाद्वादामृतपानमत्तमधुपभ्राजिष्णुतत्त्वार्थविद् सम्यक्त्वोज्ज्वलदेहदीप्तिरनिश सूर्यप्रभाभासुरः तीर्थोद्धारकृतिप्रसाधनविधावीशः सुशास्त्राम्बुधिः कल्याणं दिशतादमन्दमतिमाञ्च्छ्रीनीतिसूरीश्वरः । मनं येन चिरं जिनेश्वरपदाम्भोजे द्विरेफालिवत् स्फूर्जत्कीर्तिपवित्रितं खजनुषक्ष्मामण्डलं सूरिणा तेन प्राप्तवियोगदुःखितमिदं शून्यं समालक्ष्यते कं यामः शरणं भवाब्धितरणे प्रत्यूहवारिप्लव । यस्थित्यास्थितिमजगत्प्रभवति ध्वान्तं विहन्तुं परं नाभात्युग्रसहस्रदीधितिरविस्तत्कर्म कर्तुं प्रभुः संवृद्ध्या तमसो जना नहि मुदा पाप्स्यन्ति धर्मोत्तम श्रीजैनं जिनभाषितं विपुलया वाचा समुद्धारकम् । धर्माचार्यवरप्रसाधितमिदं भूमण्डलं भाखरं तस्याभावभवाद्भवेदिदमपि क्षीणप्रभादर्शवत् निःसूर्य गगनं यथा तपनमो नो राजते सांप्रतम् शिष्यालिव्रजभासुरं सरसिजं श्रीनीतिम्ररिं विना । सूर्योपाधिविभूषिताङ्गविमलस्तत्पट्टखे भास्करः बाल्यादेव तदीयशासनधुरासंवाहने गोनिमः शेषाशेषविधिप्रपूर्तिकरणात्तेषाश्चिरस्मारकात् प्रामोतूत्तमकीर्तिजातमतुलं श्रीहर्षसूरीश्वरः । विज्ञायागमशास्त्रसर्वहृदयं श्रीनीतिसूरीशतुः भ्राताऽऽज्येष्ठदयाविजिच्छिवपथावाप्तिं सदा चिन्तयन् तच्छिष्यावलिसंवृतो गुरुरिवोपाध्यायलक्ष्मान्वितः ज्यायोभ्रातृपथानुवर्तनमनाःसाद्भन्धबोधप्रदः । सूरीशाननवाक्सुधां परिनिपीयान्तर्गुणानां निधिः शान्तिश्रीगुणरत्नभूरविरतं तीर्थेशभक्त्युन्मुखः धर्मारण्यविहारिमत्तकरटी पन्न्यासभूषान्वितः तत्कृत्यं वितनोतु दानविजयरतच्छिष्यवृन्दाग्रिमः ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104