Book Title: Jain Dharm Prakash 1912 Pustak 028 Ank 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. तत्र च गृहस्थैः सञिः परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याण मित्राणि, न बकनीयोचितस्थितिः, अपवितव्यो लोकमार्गः, माननीगा गुरुसंहतिः, नवितव्यमेतत्तत्रैः, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूना जगवतां, निरूपणीयः साधुविशेषः , श्रोतव्यं विधिना धर्मशास्त्रं, नावनीयं महायत्नेन, अनुष्टेयस्तदर्थो विधानेन, अवनम्वनीयं धैर्य, पालोचनयायतिः, अवलोकनीयो मृत्युः, नवितव्यं परलोकप्रधानैः, सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विक्षेपमार्गः, प्रयतितव्यं योगशुधौ, कारयितव्यं जगवद्जुवन विम्बादिकं, लेखनीयं नुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि मुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सचेष्टितानि, नावनीयमौदार्य, बर्तितव्यमुत्तमझातेन, ततो नविष्यति जवतां साधुधर्मानुष्ठाननाजनता ।।. .. नपमितिनवप्रपञ्चा कथा. પુસ્તક ૯ મું. पो५. सं. १८६८. शाडे १८३४. म १० मी. muraduate - जै अँह नमस्तत्वज्ञाय. वैराग्य शतक. समश्लोकी. (५-भा१७ भ७ ॥.) (अनुसयान पृष्ट २६३ थी.) કારૂણ્ય સરખું સુધારસ નહિ, ને જેવું વિષ, સારાં વર્તન જેવું ક૯પતરૂ ને, છે કે ૫ અગ્નિમિષ; સંતેષ સરખે ન મિત્ર જગમાં, ને લેભ રિપુ હર, 'साने नर' शताव्यु, ५५ तु ४२७ प्रभारी २! ११ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44