Book Title: Jain Dharm Prakash 1903 Pustak 019 Ank 09 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૧૭
મુનિઓને રેલમાં બેસવા સમધી લેખના પ્રત્યુતર वासरा ताव भविय व्वयानिओगेण समागयाओ तत्थ साहुणीओ ताणं च मझे सरस इव्व पोत्थिया वग्गहत्था नयाकुलीणा । गोरिव्व महातेयन्निया नय भवाणुरत्त चित्ता । सरयकालनइव्व सच्छासया नय कुग्गाहसंजुया । लच्छिव्व कमलालया नय सकामा | चंदलेहव्व सयल जणाणंदयारिणी नय वंका | किंब हूणा गुणेहिं रूणय समत्थनारी जणप्पहाणा साहुणी किरिया कलावुज्जया कालयसूरि लहुय भगिनी सरस्सर नाम साहुणी वियार भूमीए निग्गया समाणी दिठ्ठा उज्जेणी नयरीसामिणा गद्दाभेल्लराइणा अज्झोववण्णणय || हासुगुरू ? हासहोयर ? हापत्रयण नाह कालयमुणिंद ? चरण धणं हीरंत मह रख्ख अणज्ज नरव इणा । इच्चाइ विलवंती अणिच्छमाणी बला मोडीए छूढा अंतेउरे । तंच सुरिहिं नाऊण भणिओ जहा महाराय । प्रमाणानि प्रमाणस्थै रक्षणीयान यत्नतः । विषीदति प्रमाणानि प्रमाणस्यै विसंस्तुलैः ॥ १ ॥ किंच | रायरख्खियाणि तवोवणाणि हुति । यतः । नरेश्वर भुजच्छाया माश्रित्याश्रमिणः सुखं ॥ निर्भया धर्मकार्याणि कुर्वते स्वान्य नंतरम् ॥ १ ॥ तो विसज्जेहि एयं मा निय कुलकलंक मुप्पाएहि । यतउक्तम् । गुनु गंजिदु मलिदु चारितु मुहडत्तणु हारविदु अयस पडहु जारी सयलि भामिदु मसिकुच्चओ दित्तु कुलि जेण केण परदारुहिं सिदु अन्नत्थी आसत्तमणा जइति लहुं करेंति तहसंगामि महभ्पडह करक्का न वर्हति ॥ १ ॥ ता महाराय उच्चिहकायपि सियंव विरु
मेयं । तओ कामाउरत्तणओ विवरीयमइत्तण ओय न किंचि पविन्नं राणा ॥ यतः ॥ दृश्यं वस्तु परं न पश्यति जगसंध: पुराव स्थितं । रागांधस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति ॥ कुंदेदीवर पूर्ण चंद्रकलश श्रीमल्लतापल्लवा नारोप्याशु चिराशिषु
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52