Book Title: Jain Dharm Prakash 1903 Pustak 019 Ank 09 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir મુનિઓને રેલમાં બેસવા સંબંધી લેખને પ્રત્યુત્તર રર૧ उपाध्यायजी कच्चा पानी स्वीकार करतेथे, ऐसे लोकोंको शक पड जावे ! परंतु यह बात बिलकुल असत्य है. देखो.!श्रीलक्ष्मीसूरि महाराज पर्युपणा अठाइ व्याख्यानमें क्या लिखते है ? तथाहि ॥ अथैकदा साहिः अटकदेशजयनार्थं ३२ क्रोशमितं प्रयाणमकरोत् तदा साहिना स्वभक्तस्वांतिक समागतजना न्वेषणं नाम ग्राह पूर्वकं कारितं तन्मध्ये वाचकेंद्रस्यापि: नाम श्रुत्वा दध्यौ अहो वाहनोपानहादि विमुक्ताः अमी महदुःखं प्राप्ता अभविष्यन् ततस्तदाकारणाय स्वोपजीवीन प्राहिणोत् ते तं प्राहुस्त्वां साहिराकारयति तदा वाचकेंद्रावस्था इदृशा जातास्ति शोफयुक्त चरणत्वात् पदमात्रमप्यग्रे चलनाक्षमः टोप्परिकस्थित प्रामुकजलेन वस्त्रांचलमाद्रीकृतं स्वोरसि स्थापितमस्ति दो शिष्यौ वैय्यावृत्त्यं कुर्वतः ततः सेवकै रेतत् स्वरूपं सर्वं नृपाय निवेदितं तदा साहि: मुखासनमप्रेषयत् । तदा स एकां काष्टवलीकामानाय्य तदुपरि मारु रोह स्वशिष्यो काष्ठ प्रांतो कंधे न्यस्य चलितौ साहिना तथावस्थं तमागच्छंतं वीक्ष्य दध्यौ अहो गुरु वाक्य भक्ता धन्या इमे ये मदनुयायिनः संवि अन्यथा मदभ्यणे न काप्येषां प्राप्तिः अहो क्षमाणां क्षमा ततः साहिरभिमुखी भूय तत्पादयुग्मं चक्षुःभ्यां पस्पर्श प्राह च स्वा. मिन् अतः परं मत्कृते महत् प्रयाणं युष्मामिन विधेयं शनैः शनैः पश्चात् समेतन्यम् ॥ भावार्थ इस पूर्वोक्त पाठका यहहैकि एकदा समय अकबर बादशाहने ३२ कोशका पडाव किया. उसवक्त अपने भक्त अपने साथ आए आदमीयोंकी तहकीकात करनेके वास्ते सबके नाम उच्चारण किये गये. जिनमें श्रीशांतिचंद्र उपाध्यायजीकामी नाम सुनकर बादशाहने शोचाकि अहो ! सवारी रहित, नंगे पांव चलनेसे इन्होने बडा भारी दुःख पाया होवेगा! For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52