Book Title: Jain Dharm Prakash 1903 Pustak 019 Ank 09 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૧૮ શ્રી જનધર્મ પ્રકાશ. भियतमागात्रेषु यन्मोदते ॥१॥ ता मुंच राय एयं तवस्सिणं मा करेहि अन्नायं । तइं अन्नाय पत्ते कोवण्णो नायवं होइ । एवं भणिओ राया पडिवज्जइ जाव किंचि नो ताहे । चउविह संघेण तओ भणाविओ कालगजेहिं । संघोषि जाव तेणं न मनिओकहवि ताव मूरिहिं । कोववस मुवगएहि कया पयन्नाइमा घोरा ॥ जे संघपञ्चणिया ॥ पवयणउवधायगा नरा जेय ॥ संजमउवधाय परा । तदुविरूखाकारिणो जेय ॥ तेसि वच्चामि गई । जइ एयं गद्दभिल्लरायाणं ॥ उम्मूलेमि न सहसा । रज्जाओ भट्ट मज्जायं ॥ __कायव्वं च एयं जओ भणियमागमे-तम्हा सइ सामत्थे । आणाभट्ठमिनो खलुउवेहा ॥ अणुकूलेयरएहिय । अणुसिट्ठी होइदा यव्वा ।। तथा ॥ साहूण चेइयाणय । पडणीयं तह अवन्न वायंच ॥ जिणपवयणस्स अहियं । सव्वत्थामेण वारेइ ।। तओ एवं पइन्नं काऊण चिंतियं मूरिहिं जहेस गद्दभिल्लराया महावलपरक्कमो ग भीए महा विज्जाए वलिओ ता उवाएण उम्मूलेय व्योति सामत्थेऊण कओ कवडेण उम्मत्तयवेसो तियचउक्क चच्चरमहापहठ्ठाणेमुय इमं पलवंतो हिंडइ ॥ यदि गर्दभिल्लो राजा ततः किमतः परम् । यदिवा रम्यमंतःपुरं ततः किमतः परम् । विषयो यदिरम्यस्ततः किमतः परम् । सुनिविष्ठा यादिवा पुरीततः किमत परम् । यदिवा जनः सुवेषस्ततः किमतः परम् । यदिवा करोमि भिक्षाटनं ततः किमतः परम् । यदिवा शून्यगृहे स्वनं करोमि ततः किमतः परम् । इय एवं जंपंतं मार ददृग भणइ पुरलोगो । अहह न जुत्तं रत्ना कयं जओ भगिणीकज्ज मि । मोत्तूण निययगच्छं हिंडइ उम्मत्तओ नयरीमज्झे । सयलगुणाण निहाणं कठ्ठमहो कालगायारेओ।गोवालवालललणाइसयल लोयाओ एवमइ फरुसं । सोऊण निंदणं पुरवरीए नियसामि सा. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52