Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भाति भूमिगृहे मूलगर्भागारेऽतिसुन्दरे ।
मूर्त्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ५४ ॥
श्रीवीरस्य त्रयस्त्रिंशदङ्गुला मूर्त्तिरुत्तमा 1 श्रीशान्तेश्च सप्तविंशत्यङ्गुला भाति भूगृहे ॥ ५५ ॥ यत्रोद्धता धराधाम्नि शोभन्ते दश दन्तिनः । युगपज्जिनसेवायै दिशामीशा इवाययुः ॥ ५६.
यत्र भूमिगृहे भान्ति स्पष्टमष्ट मृगारयः T भक्तिभाजामष्टकर्म्मगजान् हन्तुमिवोत्सुकाः ॥ ५७ ॥
श्रीस्तम्भतीर्थपूर्भूमिभामिनीभालभूषणम्
1
चैत्यं चिन्तामणेर्वीक्ष्य विस्मयः कस्य नाभवत् ॥ ५८ ॥
. एतौ नितांतमतनु तनुतः प्रकाशं
यावत् स्वयं सुमनसां पथि, पुष्पदन्तौ । श्रीस्तम्भतीर्थधरणीरमणीललामं
तावच्चिरं जयति चैत्यमिदं मनोज्ञम् ॥ ५९ ॥
श्रीलाभविजयपण्डितालिकैः समशोधि बुद्धिधनधुर्यैः । लिखिता च कीर्त्तिविजयाभिधेन गुरुबान्धवेन मुदा ॥ ६० ॥
वर्णिनीव गुणाकीर्णा सदलङ्कृतिवृत्तिभाग् । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण सुशिल्पिना ॥ ६१ ॥
श्रीकमलविजयकोविदशिशुना विबुधेन हेमविजयेन ! रचिता प्रशस्तिरेषा कनीव सदलङ्कृतिर्जयति ॥ ६२ ॥
इति श्री परीक्षक प्रधान प० वजिआ प० राजिआनामसहोदरनिर्मापितश्रीचिन्तामणिपार्श्वजिनपुङ्गवप्रासादप्रशस्तिः सम्पूर्णा । भद्रंभूयात् ॥
ओं नमः । श्रीमद्विक्रमातीत संवत् १६४४ वर्षे प्रवर्त्तमानशाके १५०९ गंधारीय प० जसिआ तद्भार्या बाई जसमादे सम्प्रति श्रीस्तम्भतीर्थवास्तव्य तत्पुत्र
२७०

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356