Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 338
________________ मातंगो नीचस्वभावत्वात् चंडालस्तेन मुक्तो वर्जितस्तत्संबो० तथा ता लक्ष्मीस्तस्या आगमो आगमनं यस्य स तागमस्तत्संबो० तथा दानं उत्सर्गास्तस्य ता लक्ष्मीस्तस्या(आ) लिः श्रेणिः विद्यते यस्य स [रलयोरैक्यत्वात् ] दानतालिः तत्संबो० ० तथा विजयो जयस्तस्य तरुः वृक्षः तत्संबो० तथा हे पर! सर्वोत्कृष्टः तथा सतां उत्तमानां पासि रक्षसीति सत्पः तत्संबो० तथा आः ब्रह्माविष्णुमहेशा: तेषां जिः जेता त[ स्मात्] अजिः तत्संबो० तथा सूरयः पंडितास्तेषामीशाः स्वामिनस्तेषु मध्ये हीर इव हीर सूरीशहीरः तत्संबो० तथा भुवं श्रेयः तं पूरयसीति भवप्रः तत्संबो० तथा हे सन् उत्तमः एवंविध हे पारगतवार तीर्थंकरसमूह त्वं काममत्यर्थं मम तमोऽज्ञानं हर निवारय इति क्रियाकारकसंबंध: कथंभूतः सः या लक्ष्मी विद्यते यस्य सयः तत्संबोध० पुनः नः ज्ञानं विद्यते यस्य स नः तत्संबो० इति सर्वतीर्थंकरसाधारण स्तुतिः । व्याख्या :- विज्ञानं कला तस्य पारो विद्यते यस्मात् स विज्ञानवारस्तत्संबो० तथागतं वः कलहो विद्यते यस्य स गतवस्तत्संबो० तथा नास्ति 'र: कामो येषा ते अराः एवंविधा ये कवयः कवितारः तेषां ईं लक्ष्मीं रासि ददासि इति अरकवीरः तत्संबो, तथा मां लक्ष्मीं नयसि प्रापयस्तति मान स्तत्संबो० दानं क्षयस्तद्रूपो यो तालो वृक्षविशेष: रलयोरैक्यत्वात् तस्मिन् मातंगो हस्ती यथा हस्ती वृक्षमुन्मूलयति तथा त्वमपि क्षयं निवारय स्तत्संबो० तथा मुला मा लक्ष्मीः यै ते मुलमाः साधवः तेषां मतः इष्टः मुक्तंममतस्तत्संबो० तथा तः युद्धं मोहो मौढयं रतं मैथुनं तेषां लोपो नाशः रलयोरैक्यत्वात् । तं रासि ददासीति तमोहरतलोपरस्तत्स० तथा सत् विद्वांस्तद्रूपाणि यानि पयोजानि कमलं [लानि] तत्र सूरिस्तरणिः एवंविधः सन् ईश: स्वामी सत्पयोजे सूरीशंः तत्सं० तथा इ कामः तं ईरयंति प्रेरयंतीति ईरा: तेषां विजयो विद्यते यस्मात् स ईरविजयः तत्सं० तथा भवः श्रेयो विद्यते यस्य स भवः तत्सं० तथा प्रकर्षेण सन् विद्यमानः प्रसन् तत्संबो० एवंविध हे आगम हे सिद्धांत त्वं नः अस्माकं कामं कंदर्पं हि निश्चितं स्य च्छेदय इति क्रियाकारकसंबंध: इति सिद्धांत स्तुतिः । व्याख्या :- विज्ञानं कला तस्य वारः प्रांतस्तं गच्छसि इति विज्ञान वारगः तत्संबो० तः युद्धं तं वारयसि निवारयसी ति तवार । ने तवारकस्तत्संबो० तथा २९६ N Cl

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356