Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 344
________________ छन्दःरासाडुदुः॥ आसावरीरागेण गीयते।। विमलीकृतविमलाचलभूतल भूतलसद्गुं(गु)णराजी रे॥ लोकालोकविभासन क्ये(के)वल केवल दर्श्य(श)न राजी रे वि० ॥७॥ भविकजनौघ भवोदधितारक वारक कर्म महारो(रे) रे। कुरु सुमतिं मम भगवन् ! जिनवर ! जिनवर मुख्य विचारे रे वि० ॥८॥ . रुपविनिर्जतकमलानन्दन! नन्दन नाभिमहीशो रे। भव्यजनावलिनिर्मलमानस - मानसहंस! महेशो रे वि० ॥९॥ वृषभ ! वृषभराजाऽङ्कितविग्रह ! विग्रहहच्छिवताते! रे। देव! विधेहि निजक्रमसेवां देवाऽञ्चितजिन ! भीते रे वि० ॥१०॥ अथ काव्यम्॥ नानावस्तुविसर्जने निपुं(पु)णताभाजा मया निर्मिता मन्दारप्रमुखास्तथा तदितरे तत्प्रार्थने तत्पराः । नैतेष्वस्ति शिवप्रदः परमिति ज्ञात्वा विधिस्त्वै (?) व सत् • तत्सिद्धयै विदधे विभो ! भवभृतां नाऽन्य(:) कथं त्वत्य(न्य)था ॥११॥ अढीयाबन्धः . वासववन्दितपाद: नाशितसर्वविषादः। कां(का)मित कल्पतरोः (रो) विश्वजनैकगुरो रे जिन जिन! विश्वजनैकगुरो ! ॥१२॥ . गत्या हस्ती(स्ति)समा(मा)नः सुरनरकृतगुं(गु)णगां(गा)नः । अमृतमधुरवां(वा)णे ! कजकोमलपां(पा)णे रे जिन जिन कजकोमलपां(पा)णे ॥१३॥ विशदचरित्राधारः लब्धभवोदधिपारः । सारशमाम्बुनिधे! भविजनभद्रविधे रे जिन जिन भविजनभद्रविधे ॥१४॥

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356