Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
બાદશાહને પ્રતિબોધ કરી જીવદયા, જીજીયામુક્તિ વિગેરે જે જે પુણ્યકાર્યો કર્યા, તેમનું સંક્ષિપ્ત રીતે સૂચન કરેલું છે.
સં. ઉદયકર્ણ, હીરવિજયસૂરિના પ્રમુખ શ્રાવકોમાંનો એક હતો. ખંભાતનો તે આગેવાન અને પ્રસિદ્ધ શેઠ હતો. સં. ઋષભદાસે હીરસૂરિરાસમાં એનો અનેક સ્થળે ઉલ્લેખ કર્યો છે.
(२) डभोई संवत १६७३ वर्षे पोष वद ६ लघु तपागच्छाधिराजश्री प हीरविजयसूरि पादुके सुरती बंदर वास्तव्य ओशवाल ज्ञातिय शा. वास्ता. भा. श्री बाइ सुरती देवकरण भगिनि साससटकरण भार्या ॥ (डभोइमां शामला पार्श्वनाथजी देरासर)
(३) मेड़तासिटी सं० १६५३ वर्षे वै० शु० ४ बुधे श्रीहीरविजयसूरिमूर्तिः मं० मेरु चपराधेन(?)कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीविजयसेनसूरिभिः ॥ पं० विनयसुन्दरगणिः प्रणमति श्रीगुरुपादुका (मूर्ति) ।।
(४) आगरा - ॥ सकल भट्टारक पुरन्दर भट्टारक श्री १०८ श्री हीरविजय सूरीश्वरकस्य चरणप्रतिष्ठापितं तपागच्छे । ...
'-शाहबाग
. श्री हीरविजयसूरीश्वरजी महाराजना स्थूभ उपरनो लेख
स्वस्तिश्री संवत १६५३ वर्षे कार्तिक वदी ५ बूधे येषां जगद्गुरूणां संवेग-वैराग्य-सौभाग्यादिगुणगणश्रवणान्त:चमत्कृतैर्महाराजाधिराजपात्तिसाहि श्री अकबराभिधानैः गूर्जरदेशान् दिल्लीमण्डलेशैर्बहुमानमाकार्य धर्मोपदेशाकर्णनपूर्वकं पुस्तककोशसमर्पणं डाबराभिधानमहासरोमत्स्यबन्धनिवारणं प्रतिवर्षे षड्मासिकाऽमारिप्रवर्तनं सर्वदा श्री शत्रुञ्जयतीर्थमुंडकाभिधानकरणनिवर्त्तनं जीजियाभिधानकरकर्त्तनं निजसकलदेशदाण-मृतस्वमोचनं सदैव बंदियऋणनिवारणमित्यादि धर्मकृतानि प्रवर्त्तन्ते, तेषां श्रीशत्रुञ्जये सकलदेशसंघयुतकृतयात्राणां भाद्रपदशुक्लैकादशीदिने जातनिर्वाणानां शरीरसंस्कारस्थानासन्नफलितसहकाराणां श्रीहीरविजय
TOP?BOOOOOO

Page Navigation
1 ... 351 352 353 354 355 356