Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 346
________________ विमित क्ख ( ? ) लु समागता कांचनमिव कांता रे । जम्भाहितमहिता रे विलयिनक्त ति ( ? ) जनदुरिता रे ॥ २३ ॥ निधाय समसमता ममला (ता) मिव विहिता रे । नाभिभुवा शमिता रे सततसुरंगणपरिवृता रे ॥ २४ ॥ धनुषां पञ्चशतीमिता नतजगती रे । स्वर्गजातरती रे भविकजनावलिशिवकृती रे ॥ २५ अथ काव्यं च वक्तुं ते विभवो भवन्ति भगवन् ! नो योगिनोऽपि स्फुटं जानन्तो महतो गुणानिह सदाऽनन्तानुदारांस्तराम् । तत् किं स्यादिह मादृशस्य विभू (भु ) ता नूनं ? तथापि प्रभो भक्त्या प्रेरितचेतसेति विनुतः किञ्चित् प्रसादेन ते ॥ २६ ॥ अथ कलश कमलापिधां ( धा ) नं. काव्यम् ॥ आर्या श्रीतपगणगगनतलाऽं(s) ङ्गण तरणिश्रीविजयदां (दा)नसूरीणाम् । भवे भवे देव ! निजसेवा (वा) ॥ २७॥ ई (इति श्री श्रीजगद्गुरु श्रीदिल्ली - अग्रसेनपुर - लाहोरादिधराधीशपात्स्याह साह श्री १०८ अकब्बरप्रतिबोधक भ. श्री १०८ श्री हयी ( ही ) र विजयसूरीश्वररचितं श्रीनाभेयस्तवनं सम्पूर्णम् ॥ पं. श्रीवृद्धिकुशलगणि आत्मपठनार्थं लिखितं च श्रीमहूआनगर वृद्धालय आरा ( रा ) ॥ श्रीशेत्रुंजगिरिसुप्रसादात् ॥ ई ( इ ) ति श्रेयः ॥ शिष्याणवे विधेया - ३०४

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356