Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 340
________________ श्रीहीरविजयसूरिरचित जम्बूद्वीपप्रज्ञप्तिवृत्तिप्रशस्तिः आसीद्वासववृन्दमौलिमुकुटभ्राजिष्णुरत्नप्रभा पूरप्लावितपादपङ्कजयुगः सिद्धार्थराजाङ्गजः । तेजोभिः सुभगं व्यधाद् गणधरः श्रीमान् सुधर्म्माभिधस्तत्पट्टं चरमेतरक्षितिभृतः श्रृङ्गं विवस्वानिव विश्वाऽऽशयपयोराशिचन्द्रानिस्तन्द्रवृत्तयः । तत्परम्परयाऽभूवन् श्रीजगच्चन्द्रसूरयः वर्षे विशिखवस्वक्षि-कौमुदीकान्तंसम्मिते. १२८५ । तपोभिर्दुस्तपैर्लेभे ‘तपे 'तिबिरुदं च यैः आनन्दविमलाह्वानाः सूरयः सिद्धिभूरयः । तेषां क्रममलञ्चक्रुः कलहंसा इवाम्बुजम् पाणिसिद्धीषुशीतांशु प्रमिते परिवत्सरे १५८२ विदधे यै: क्रियोद्धारः सत्त्वानुग्रहकारिभिः ये वैराग्यवतां व्रजेषु परमाः सूर्या इवाऽर्च्चिष्मतां ये मुख्याः सुधियां च येषु मरुतां वृक्षा इवोर्वीरुहाम् । ये सौभाग्यभृतां भरेषु सुभगाः सिंहा इवोजस्विनां ये चार्या गुणीनां गणेषु सरितामीशा इवाम्भोभृताम् ॥ १ ॥ २९८ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ दितदुरितनिदानः साधुतामाददानः सुविहितहितदानः स्मेरपद्मोद्यदानः । अजनि विजयदानः सूरिराट् शं ददानः कृतमनसिजदानस्तत्पदे श्रीनिदानः ॥ ७ ॥

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356