Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 322
________________ (१७) कां पुत्र सं० जगजीवन भार्या मोतां पुत्र सं० कचरा स्वद्वितीयपुत्र सं० चतुर्भुज प्रभृति समस्त कुटुंबयु... .[व] - (१८) इराटद्रंगस्वाधिपत्याधिकारं बिभ्रता स्वपितृनामप्राप्तशैलमय श्रीपार्श्वनाथ १ रीरीमयस्वनामधारित श्रीश्री (१९) चंद्रप्रभ २ भ्रातृअजयराजनामधारित श्रीऋषभदेव ३ प्रभृतिप्रतिमालंकृतं मूलनायक श्रीविमलनाथबिंबं (२०) स्वश्रेयसे कारितं । बहुलतमवित्तव्ययेन कारिते श्रीइन्द्रविहारापरनाम्नि महोदयप्रासादे स्व प्रतिष्टा (ष्ठा) यां (२१) प्रतिष्टि (ष्ठि)तं च श्रीतपागच्छे श्रीहेमविमलसूरितत्पट्टलक्ष्मीकमलाक्षीकंठस्थलालंकारहारकृतस्वगुर्वाज्ञप्ति (२२) सहकृतकुमार्गपारावारपतज्जंतुसमुद्धरणकर्णधाराकारसुविहितसाधुमार्गक्रियोद्धार श्रीआणंद (२३) विमलसूरिपट्टप्रकृष्टतममहामुकुटमंडन चूडामणीयमानश्रीविजयदानसूरितत्पट्टपूर्वाचलतटीप (२४) --- करणसहस्रकिरणानुकारिभिः स्वकीयवचनचातुरीचमत्कृतकृतकश्मीरकामरूप (२५) ~~~~~[ स्ता ]नकाबिलबदकसाढिल्लीमरूस्थलीगुर्जरत्रामालवमंडलप्रभृतिकानेकजनपद (२६). ...आचरणनैकमंडलाधिपतिचतुर्दशच्छत्रपतिसंसेव्यमानचरणहमाउनंदनजलालु (२७) दीनपातसाहि श्री अकब्बरसुरत्राणप्रदत्तपूर्वोपवर्णितामारिफुरमानपुस्तकभांडागारप्रदानबंदि.......... (२८) .........दिबहुमान सर्वदोपगीयमानसर्वत्रप्रख्यातजगद्गुरुबिरुदधारिभिः । प्रशांततानि:स्पृहता तासंविज्ञतायुग प्रधानताद्येनकगुणगणानुकृतप्राक्तनवज्रस्वाम्यादि (२९) सूरिभि: सुवि (३०) [ हितसिरोम ] णिसुगृहीतनामधेय भट्टारकपुरंदरपरमगुरुगच्छाधिराज श्री श्री श्री श्री श्री श्री श्री श्री २८० C

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356