Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वैराटनगरस्थजिनालयप्रशस्तिः । (१) ॥ ० ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ स्वस्ति श्रीमन्.............. (२) ...शाके १५०१ प्रवर्तमाने फाल्गुनशुक्ल द्वितीयायां [वौ............ (३) ... अखिल प्रतिपक्षक्ष्मापालचक्रवालतमोजालरुचिरतरचरणकम[ल]............ (४) ...प्रसरतिलकितनम्रीभूतभूपालभालप्रबलबलप्राक्रमकृतचतुर्द्विग्[विजय]..... (५) ...न्यायैकधुराधरण धुरीण दुरपासनमदिरादिव्यसननिराकरण प्रवीण.... (६) ण गोचरीकृतप्राक्तननलनरेंद्ररामचंद्रयुधिष्ठिरविक्रमादित्यप्रभृतिमहीमहें[द्र].... (७) कीर्तिकौमुदीनिस्तंद्रचंद्रश्रीहीरविजयसूरिदचंद्रचारुचातुरी चंचुरचतुरनरानिर्वच
[नी]......
.............
(८) न प्रोद्भूतप्रभूततरदयार्द्रतापरिणतिप्रणीतात्मीयसमग्रदेशप्रतिवर्षपर्युषणापर्व.. (९) जन्ममास ४० रविवासर ०४८ संबंधिषडधिकशतदिनावधिसर्वजन्तुजाताभयदानफुर[ मान]... (१०) बली वर्ण्यमानप्रधानपीयूष.......देदीप्यमान विशदतमनिरपवादयशोवाद धर्मकृत्य........... (११) श्री अकब्बरविजयमानराज्ये अद्येह श्रीवइराटनगरे । पांडुपुत्रीयविधावदात
श्रवण...
(१२.) म्राद्यनेकगैरिकखानिनिधानीभूतसमग्रसागरांबरे श्रीमालज्ञातीय रांक्याणगोत्रीय सं नाल्हा... (१३) श्रीदेल्हीपुत्र सं० ईसर भार्या झवकू पुत्र सं० रतनपालभार्या मेदाई पुत्र सं० देवदत्त भार्या धम्मू पुत्र पातसा... (१४) टोडरमल सबहुमानप्रदत्त सुबहुग्रामस्वाधिपत्याधिकारीकृत स्वप्रजापालनानेकप्रकार सं० भारमल्ल भा. (१५) इंद्रराजनाम्ना प्रथमभार्या जयवंती द्वितीय भार्या नगीनां स्वद्वितीयलघुभ्रातृ सं० चूहडमल्ल । स्वप्रथमलघुभ्रातृ सं० अज [यराज].. (१६) .........रीनां पुत्र सं० विमलदास द्वितीय भार्या नगीनां स्वद्वितीयलघुभ्रातृ सं० स्वामीदास भार्या.. BOOOOOOOOOOO

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356