Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मुनिपते तव वक्त्रनिशाकरं निखिलभव्य ब्जविबोधकम्
विमलसंयममार्गविभासनं प्रवरसाधुसुतारकसेवितम् ॥ १४ ॥ श्रमणपञ्चजनस्टहर्षदं प्रमुखशौचिमहोज्वलचन्द्रिकाम्
गणनभोविमलस्थितमण्डलं नमतवागमृतमुनिमोददम् ॥ १५॥ ॥ युग्मम् ॥ निखिलभिक्षुनमस्कृतपत्कजं कविजनाननसंस्तुतविग्रहम्
- सुकृतपदपवर्द्धनवारिदं नमतसंमदपूरितभक्तिकाः ॥ १६ ॥ शमरसामृतपूरितविग्रहा मदनदाहनिवारणनीरदाः
___ कुमतकंदविवर्द्धनपर्शवो मुनिवराः शिवभाकसुखप्रदाः ॥ १७॥ युग्मम् स्फूर्जयशोधवलिताखिलमर्त्यलोकं, सम्प्रणीतप्रणतभाक्तिकसाधुकोकम्
प्रादुर्भवद्बलमङ्गलराजिदेयं, त्वां संस्तवीमि मुनिपुङ्गवराजगेयम् ॥ १८ ॥ येऽहर्निशं पादयुगं त्वदीयं नमन्ति भक्त्या गतरोषपोषाः
तेषामनन्तोत्तमसौख्यलक्ष्मीविलासगेहाभरति ह्यजस्रं ॥ १९ ॥ त्वत्पादपीठे विलुठंति ये तु शश्वन्मुनीन्द्रागतसर्वतन्द्रा
भद्राणि सान्द्राण्यनशं लभन्ते ते प्राप्तपुण्योदयभूरिशोभाः ॥ २० ॥ त्वत्पादपद्म यदर्शनेहमानन्दस्वलतां गतास्मि ।
.. अम्बामुखं वीक्ष्य शिशुः प्रमोदं नैति प्रभोकिवरहर्षपूर्णः ॥ २१ ॥ अद्य प्रभो तव मुखाम्बुजवीक्षणेन प्रादुर्बभूव मम सर्वसुमङ्गलाली
. भालं मदीयं तव पादयोगात् प्रष्ठाप्रतिष्टास्पदतां समागात् ॥ २२ ॥ इत्येवं स्तुतिमार्गं नीत्वा श्रीविजयदानसूरीन्द्रान् ___. .. श्रीउदयवर्द्धनकरं त्वत्सेवनमेव याचेहं ॥ २३ ॥
पं० उदयवर्द्धनपंडितरचितं ।
TITRES
BOIS

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356