________________
(१७) कां पुत्र सं० जगजीवन भार्या मोतां पुत्र सं० कचरा स्वद्वितीयपुत्र सं० चतुर्भुज प्रभृति समस्त कुटुंबयु...
.[व] -
(१८) इराटद्रंगस्वाधिपत्याधिकारं बिभ्रता स्वपितृनामप्राप्तशैलमय श्रीपार्श्वनाथ १ रीरीमयस्वनामधारित श्रीश्री
(१९) चंद्रप्रभ २ भ्रातृअजयराजनामधारित श्रीऋषभदेव ३ प्रभृतिप्रतिमालंकृतं मूलनायक श्रीविमलनाथबिंबं
(२०) स्वश्रेयसे कारितं । बहुलतमवित्तव्ययेन कारिते श्रीइन्द्रविहारापरनाम्नि महोदयप्रासादे स्व प्रतिष्टा (ष्ठा) यां
(२१) प्रतिष्टि (ष्ठि)तं च श्रीतपागच्छे श्रीहेमविमलसूरितत्पट्टलक्ष्मीकमलाक्षीकंठस्थलालंकारहारकृतस्वगुर्वाज्ञप्ति
(२२) सहकृतकुमार्गपारावारपतज्जंतुसमुद्धरणकर्णधाराकारसुविहितसाधुमार्गक्रियोद्धार श्रीआणंद
(२३) विमलसूरिपट्टप्रकृष्टतममहामुकुटमंडन चूडामणीयमानश्रीविजयदानसूरितत्पट्टपूर्वाचलतटीप
(२४) --- करणसहस्रकिरणानुकारिभिः स्वकीयवचनचातुरीचमत्कृतकृतकश्मीरकामरूप
(२५) ~~~~~[ स्ता ]नकाबिलबदकसाढिल्लीमरूस्थलीगुर्जरत्रामालवमंडलप्रभृतिकानेकजनपद
(२६). ...आचरणनैकमंडलाधिपतिचतुर्दशच्छत्रपतिसंसेव्यमानचरणहमाउनंदनजलालु
(२७) दीनपातसाहि श्री अकब्बरसुरत्राणप्रदत्तपूर्वोपवर्णितामारिफुरमानपुस्तकभांडागारप्रदानबंदि..........
(२८) .........दिबहुमान सर्वदोपगीयमानसर्वत्रप्रख्यातजगद्गुरुबिरुदधारिभिः । प्रशांततानि:स्पृहता
तासंविज्ञतायुग प्रधानताद्येनकगुणगणानुकृतप्राक्तनवज्रस्वाम्यादि
(२९) सूरिभि: सुवि
(३०) [ हितसिरोम ] णिसुगृहीतनामधेय भट्टारकपुरंदरपरमगुरुगच्छाधिराज श्री श्री श्री श्री श्री श्री श्री श्री
२८०
C