Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४९। नित्याहिकप्रयोगः । मध्याह्ने समस्य कुर्यात् । आश्वलायनगृह्यपरिशिष्टे तथोक्तत्वात् । इति सायमोपासनवैश्वदेवादिप्रयोगः ॥ ___ सूतके मृतके चामन्त्रकं स्नानं, मनसा सन्ध्योपासनमयंप्रदानं दशवारं गायचीजपं च कुर्यात् । औपासनं ब्राह्मणहारा कर्तव्यम । अन्येषां स्मातकर्मणां त्यागः । “सतके कर्मणां त्यागः सन्ध्यादीनां विधीयत” इति कर्मप्रदीपवचनं तु वाचिकसन्ध्यानिषेधपरं ज्ञेयम् । “अहोरात्रस्य संयोगे सन्ध्यामुपास्त” इति छन्दोगषट्विंशब्राह्मणे चोदितत्वात् । अग्निहोचक्तछौनत्वान्न सन्ध्यायात्यागः । "तथा च 'पुलस्त्य':-स. ध्यामिष्टिं चरु हामं यावज्जीवं समाचरेत् । न त्यजेत्सतके वाऽपि त्यजन गच्छत्यधो दिजः । सूतके मृतके चैव सन्ध्याकर्म न सन्त्यजेत् । मनमोच्चारयेन्मन्त्रान्प्राणायाममृते दिजः” ॥ प्रसङ्गात्किंचित्सतकमुच्यते । “तत्र ‘पराशर':-तावत्तत्सतकं गोचे चतर्थपरुषेण त । दायाविच्छेदमाप्नोति पञ्चमो वाऽऽत्मवंशजः ॥ चतुर्थ दशराचं स्यात् षणिश: पुसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम् ॥ भग्वग्निमरणे चैव देशान्तरमृतेऽथ वा । बालप्रेते च संन्यस्ते सद्यःशौचं विधीयते” । अग्निहोत्रस्य न त्यागः । “श्रौते कर्मणि नाशुचिः' इति श्रुतिः । स्मतिश्च-“शिल्पिनः कारवा वैद्या दास्यो दासास्तथैव च । राजानः श्रोत्रियाश्चैव सद्यः शौचं प्रकीर्तितम् ॥ सवतः शस्त्रपूतश्च आहिताग्निश्च यो हिजः । राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थवः ॥ ४ ॥ इति सतविचारः ॥ For Private And Personal

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362