Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०
मण्डपपूजादिप्रयोगेतृप्तिमश्ने सम्पन्नमिति ब्रूयात् । अस्तु सम्पन्नमिति प्रतिवचनम् । नाव पितृती) । उदगग्रा युग्मा ऋजवः कुशाः । पातितदक्षिणजानुरेवमादो धमाः कर्मग्रदीपोता ग्राह्याः । गोभिलीयश्राद्धकल्पेऽपि । “अथाभ्यदयिके श्राद्धे युग्मानाश. येत्प्रदक्षिणमुपचरा, कटजवा दी , यवैस्तिलार्थ, सम्पन्नमिति तृप्तिप्रश्ने, दधिबदराक्षमिश्राः पिण्डा:, नान्दीमुखाः पितर: प्रीयन्तामित्यक्षय्यस्थाने, नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः, मातामहेभ्यः प्रमातामहेभ्यो हड्प्रमातामहेभ्यश्च, स्वाहाच्यता । न स्वर्धा प्रयुञ्जीत। श्रद्धान्वित: श्राई कर्वोत शाकेनापि । नत्र पिचादिवयं मातामहादित्रयञ्च देवताः" । अतः परं प्रयोगोऽपि निख्यते । तत्राभ्यदयश्राद्धपर्वदिने रात्री साय मायासनानन्तरं ब्राह्मणानामन्त्र येत । तद्यथा । अमुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुककाङ्गमाभ्युदयिकश्राद्धं श्वो भविष्यति तत्र सत्यवसुसञज्ञकेभ्यो विश्वभ्यो देवेभ्यो भवता क्षण: कर्त्तव्यः । ॐ तथेति प्रतिवचनम् । प्राप्नोतु भवानिति कता । प्राप्नवानीतीतरः । अथवा दक्षक्रतुसज्ज. केभ्यो विश्वेभ्यो देवेभ्य इति स्मत्यन्तरम् । अथ पिचादीनां षमा प्रत्येकमेक, हौ, चतरो वा वृणयान। अथवा पिवाद्य. र्थमेकं, द्वौ वा, मातामहाद्यर्थमेकं, हौवा, वृणुयात् । अत्र न देवार्थ एकः पिचाद्यर्थं मातामहाद्यर्थं चैक इतीमं जघन्यं पक्षमाश्रित्य प्रयोगः । स यथा । अमुकगीचाणामित्यारभ्य
For Private And Personal

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362