Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेसङ्कीत्या मुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोचाणां नान्दीमुखाना मातुः पिपितामहप्रपितामहानाममुकामुकशर्मणां प्रीत्यर्थममुककममाङ्गमाभ्युदयिकश्राद्धं सम्भवता नियमेन, सम्भवटुपचारैः, सम्भवत्या दक्षिणया, यथा तम्भवं पार्वणविधानेन करिष्ये इति सङ्कल्पः । ततो यवानादयोङ्कारं कृत्वा विश्वान्देवानावाहयिष्ये इति पृच्छति । ओमावास्येत्यनुज्ञातः विप्रस्य दक्षिणजानु स्पृष्ट्वा विश्वेदेवास आगत इत्यावा इरेत् । | विश्वेदेवास आगत श्रुणुताम इमश्हवम् । एदं बहिर्निषीदत ॥ विश्वेदेवाः श्रृणुतेम हवं मे ये अन्तरिक्ष य उपद्यविष्ठ । ये अग्निजिह्वा उत वा यजचा आसद्यास्मिन बर्हिषि मादयध्वम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै कृणेति ब्राह्मणत्वश्राजन् पारयामसि ॥ सत्यवस्तुसज्ञकान विश्वान्देवान भवत्खावाइयामीति यवान् ब्राह्मणस्य पुरतः प्रक्षिपेत् । ततो यवानादाय नान्दीमुखान पिढनावाहयिष्य इति पृष्ट्वा, ओमावाहयेत्यनुज्ञातो विप्रस्य दक्षिणजानु स्ष्टष्ट्वा, उशन्तस्त्वा निधीमयुशन्तस्समिधीमहि । उशन्नशत आवह पितृन हविषे अत्तवे ॥ एत पितरस्सोम्यामा गम्भीरभिः पथिभिः पविणेभिः । दत्तास्मभ्यं द्रविणेह भद्रयिञ्च नः सर्ववीर नियच्छत ॥ आयन्त नः पितरः सोम्यासेो ऽग्निपात्ताः पथिभिवयानैः । अस्मिन्यन्ने स्वधया मदन्तोऽधिब्रुवन्त तेऽवन्त्वस्मान् ॥ अमुकगोवान् पितृपितामहप्रपितामहानमुका For Private And Personal

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362