Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 329
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नान्दीश्रादुप्रयोगः। २ ३ १ २ ३ २२.१ २ ३ २ ३ उ. ३ २ घोषो देवानां जयतामुदस्थात् ॥ ३ ॥ ३ ॥ उदय मघवन्ना२३ १- र . यधान्यत्सत्वनां मामकानां मनासि । उहचहन्वाजिनां १ २३१- २३. १२. ३ १ २ ३ २ ३ २ ३ यद्रथानां जयतां यन्त घोषाः ॥ १ ॥ अस्माकमिन्द्रः समृतेषु ध्वजेवस्माकं या दूषवस्ताजयन्तु । अस्माकं वीरा उत्तरभवं वस्माउ देवा अवताइवेषु ॥ २ ॥ असा या सेना मरुतः परेषामभ्येति न ओजसा स्पर्द्धमाना । तां गत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात ॥ ३ ॥ ४ ॥ अमीषां चित्तं प्रतिलोभयन्ती गृक्षाणांगान्यधेपरेछि । अभिप्रेषि निहह हृत्सु शोकैरंधनामिवास्तमसा सचन्तां ॥ १ ॥ प्रेता जयतानर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहोऽनाधृष्या यथासथ ॥ २ ॥ अवसृष्टा परापत शरव्ये ब्रह्ममशिते । गच्छामिवान्प्रपद्यस्व मामीषां कंचनोच्छिषः ॥ ३ ॥ ५ ॥ ३.१ २ ३ १ र ३ १ २ ३ १ २ ३ १ २ ३ १ २ ' पणो अनुयन्त्वं नान् गृध्राणाम नमसा वस्तुसेना । मेषांभाच्यघहारश्च नेन्द्र क्याश्स्येनाननुसंयन्तु सर्वान् ॥ १ ॥ अमित्रसेनां मघवन्नमांच्छचुयतीमभि । उभौतामिन्द्र वह अग्निश्च दक्षतं प्रति ॥ २ ॥ यत्र बाणा: संपतन्ति कुमारा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदिनिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ ३ ॥ ६ ॥ विरक्षो विमृधी जछि १२ ३ १२ ३ १२३, १२ कका: सपणी नानी For Private And Personal

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362