Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४५
१२
२३ २ ३ १२
पुण्याहवाचनप्रयोगः । ततो ब्राह्मणाः पाचपातितजलेन पल्लववादिभिरुद मुखास्तिष्ठ- | न्तो यजमानमभिषिच्चेयुः । य: पावमानीरध्येत्यषिभिः संमनःरसम् । सर्वर स पतमनाति स्वदितम्मातरिश्वना निीया अध्येत्यषिभिः संभन रकम । तस्मै सरस्वती दुधे क्षीरसा मधदकम् ॥ पावमानी म्वन्त्ययनी: । सुदुधा हि तश्चतः । कटषभिः संवतो रस ब्राह्मणेधमृतहितम् । पावमानीर्दधन्तु न इम लोकमयो अमुम् । कामान् समईयंतु नो देवीर्देवैः समाहृताः ॥ येन देवाः पवित्रणात्मानं पुनते सदा । तेन सहस्रधारेण पावमानी: पुनन्तु नः ॥ पावमानीस्वस्त्ययनी ताभिर्गच्छति नान्दनम् । पुण्याच भक्षान भक्षयत्यमृतत्वं च | गच्छति ॥ ॐ यो रोचनस्तमिह गृह्णामि तेनाहं मामभिषिञ्चामि । यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीयर्यायानाद्याय रायस्पोषाय त्विष्या अपचित्यै ॥ येन स्त्रियमकृणतं येनापामशतःसुरा । येनाक्षानभ्यषिञ्चतं येनेमां पृथिवीम्महीम्। यहां तदश्विनायशस्तेन मामभिषिञ्चतं ॥ शन्नो देवीरभिष्टये शन्नो भवन्त पीतये । शय्योरभिम्रवन्त नः ॥ अमृताभिषे कोऽस्त्विति विप्रा वदेयुः । ततः पत्नी स्वस्थान उपविशेत् । यजमान आचम्याभिषेककर्तभ्यो ब्राह्मणेभ्यो दक्षिणां दत्वा पुण्याहवाचनफलसमृद्धिरस्विति भवन्तो ब्रुवन्तु इति ब्राह्मणा
For Private And Personal

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362