Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 353
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३ आज्यतन्त्रप्रयोगः। अनुमतेऽनुमन्यस्व । सरस्वत्यनुमन्यस्व ॥ ततोऽञ्जलिनोदकमादाय देवसवितरित्यनेन मन्त्रेण सचिवाऽग्नि परिषिञ्चति । अस्य मन्त्रस्य प्रजापतिषिर्यजुः सविता देवताऽनुपर्युक्षणे विनियोगः । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति भगाय दिव्यो गन्धर्वः । केतपः केतं नः पुनातु वा वस्पतिवीचं नः स्वदनु ॥ अच पर्युक्षणप्रकारः । पर्युक्षणारम्भकोटिमभ्यन्तरत अवसानकोटिच्च बहिः कुर्वन् हामीयद्रव्यं पर्युक्षणधाराया अभ्यन्तरतः कुर्वन् परिषिञ्चेत् । ततः समित्यष्याक्षतानादाय प्रपदवैरूपाक्षञ्जपेत् । तद्यथा, तपश्चेत्यारभ्य प्रपद्य इत्यन्तमनुच्छसन्नर्थमनस्को जपित्वा, विरूपाक्षोसोत्यारभ्योच्छसन्निगदशेषज्ञपित्वाऽक्षतपुष्पाणि प्रादक्षिण्येन समाचाराब्रह्मणे दत्वा, तथैव इस्तं पाहत्याग्नी समिधं क्षिपेत् । अस्य मन्त्रस्य प्रजापतिषिर्निगटो रुद्ररूपोऽनिर्देवताजपे विनियोगः। तपश्च तेजश्च श्रद्धा च हीच सत्यञ्चाक्रोधश्च त्यागश्चधृतिश्च धर्मश्च सत्वञ्च वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्त भूर्भुवः स्वरों महान्तमात्मानं प्रपद्ये । विरूपाक्षोसि दन्नांनिस्तस्य ते शय्यापर्ण गृहा अन्तरिक्ष विमतहिरण्ययं तद्देवाना हृदयान्ययस्मये कुम्भे अन्नः सन्निहितानि तानि बलमञ्च बलसाच रक्षता प्रमनी अनिमिषतः सत्यं यत्ते हादशपुत्रास्ते त्वा संवत्सरेसंवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्वं देवेषु ब्राह्मणेास्यहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युप त्वा For Private And Personal

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362