Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 331
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नान्दीश्रादुप्रयोगः | असोमपाश्चेत्यन्नं विकिरेत् । सोमपाश्च ये देवा यज्ञभागबहिष्कृताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम ॥ ततः पूर्वधृतकुशत्याग हस्तप्रक्षालनम् । आचमनं । अन्यकुशधारणम् । ततो ब्राह्मणेभ्यः पितृपूर्वकमुत्तरापोशनार्थमुदकं दत्वा पूर्वाहृत्यादिकं पठित्वा, मधुमधुमध्विति चिर्जपेत् । ततो ब्राह्मणैरुत्तरापोशने कृते सर्वान् सम्पन्नमिति पृच्छेत् । सुसम्पन्नमिति सर्वं ब्रूयुः । ततोऽन्नशेषैः किं ? क्रियतामिति पृच्छेत्। इष्टैस्महेोपभुज्यतामिति प्रत्युक्तिः । तत उच्छिष्टसनिधैौ पिण्डदानम | उच्छिष्टपाचस्य बाहुमाचप्रदेशे चतुरस्वमण्डलं विधाय, गोमयेनोपलिप्य, प्राचीनप्रवणां सैकतेन वेदिकां कृत्वा ऽभ्युक्ष्य, पिचाद्यर्थं प्रागग्रान् कुशानास्तीर्य्य, तदुत्तरभागे मातामहाद्यर्थं तथाग्रान् कुशानास्तीर्य्य, दक्षिणेन पिर्ली गृहीत्वा, पिज्जूल्यग्रेणास्तृतकुशोपरि प्रागग्रां रेखामुल्लिखेन्मन्त्रेण । अपहता असुरा रक्षासि वेदिषदः ॥ एवं मातामचादिदर्भेष्वपि । ततः पिज्जनीं त्यक्ता, अप उपस्पृशेत् । तत एतपितरस्तोम्यास इति पितृनावाचयेत् । तत ऋजुकुशोदकं गृहीत्वा, पाति दक्षिण जानुर्देवतीर्थेन पूर्वभिमुखा मूलमध्याग्रभागेष्वास्तृत कुशेषु क्रमेणावनेजनं कुर्य्यात् । अमुकगोचामुक शर्मन्नान्दीमुख पितरवनेनिंच्च ये चाच त्वाम नु याश्च त्वमनु तस्मै ते स्वाहा | अप उपस्पृश्य पितामह - प्रपितामच्चयोरप्यवनेजनं कुर्यात् । एवं मातामहादीनामपि । ततः सर्वपाकशेषाल्पेन हुतशेषं मिश्रीकृत्य, दधिमधुक्षीरैरु For Private And Personal ३१

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362