Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra ३० www.kobatirth.org मण्डप पूजादिप्रयोगे - २३२३ १२ २ ३ १ २ ३ १२ वितृचस्य हनू रुज । विमन्युमिन्द्र वृत्रहन्नमिचस्याभिदास १२ ३ १२ ३ १ २ ३२ तः ॥ १ ॥ विन इन्द्र मृधो जहि नीचा यह पृतन्यतः | यो १ युवानावनाधृष्यौ सुप्रतीकावसो । ३ १ २ ३ २ ३ १२ ३ ૧ ૨ १ २ ३१ न ३ अस्माभिदास्यत्यरं गमया तमः । इन्द्रस्य बाह स्थविरौ Acharya Shri Kailashsagarsuri Gyanmandir युञ्जीत प्रथम योग १ २ ३ १ २ ३१ र ३ १२ ३२ ५ २ आगते दाभ्यां जितमसुराणा सहा महत् ॥ ३ ॥ ७ ॥ मर्माणि ३ १ ३ ३१२ ३ १ २ ३ ते वर्मणा छादयामि मा नस्त्वा राजामृतेनानुवस्तां । उर्वरीयो २१ ३ १ २ ३ १ २३ १ २ 3 १ २ वहस्ते कृणोतु जयन्तं त्वानुदेवा मदन्त ॥ १ ॥ अन्धा श्रमिचा २ १२ १ २ ३ १ २ ३ भवता शीर्षाणोच्य इव । तेषां वो अग्निनुनानामिन्द्रो हन्तु १२ २ ३ १ २३ २ ३ २३ १ २ बरंवरं ॥ २ ॥ यो नः स्वोरण यश्च निष्ट्यो जिघासति । ३१ ३ २३२३ १- २३ २३ २३ 7- २२ देवास्तव धर्वन्तु ब्रह्मवर्म ममातरश्शर्म वर्म ममान्तरं ॥ ३॥ ८ ॥ ३ २३ ३ ૧ २ ३ १ २ ३१ २३ २३ १ २ ३ १२ मृगो न भीमः कुचो गिरिष्ठाः परावत आजगंथा परस्याः । १- २२ ३१ र ३ १- २२ ३ २ ३ १ २ ३ १ २ सृकःसश्शाय पविभिन्द्र निम्मं विशचन्तादि विमृधो नुदत्वख ॥ १ ॥ 3 र ३१. भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमानभिर्यजत्राः । २३२ ३३ र ३ १ स्थिरैरंगैस्तुष्ठवासस्तनूभित्र्यशेम ३१ २३ १- १र देवहितं यदायुः ॥ २ ३ २ ३ १२ ३५ २ ३ ૧ ३ ३ २ ३१२ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । ३ २ ३ २ २ स्वस्ति नस्ताक्ष्या अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ३ ॥ For Private And Personal ३२ ३ २३ १ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥ ८ ॥ तवलुप्तेः ब्राह्मणानामुच्छिष्टसमीपे ऋजून् दर्भानास्तीर्य्य, तेषु दर्भेषु

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362