Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपनादिप्रयोगे वृषभा न भीमा घनाघन: क्षोभणश्चर्षणीनां । सङ्कन्दना निमिष एकवीरः शनश्सेना अजयत्साकमिन्द्रः ॥ १ ॥ सङ्गन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्समध्वं युधो नर इषुचस्तेन तृष्णा ॥ २ ॥ स इषुचस्तैः स निगिभिर्वशी सःस्रष्टा सयुध इन्द्रो गणेन । ससृष्टजित्सोमपा बाहुशयूग्रधन्वा प्रतिक्षिताभिर सा ॥ ३ ॥ १ ॥ वृक्षस्यने परिदीया रथेन रलोचा मिचाअपबाधमानः । प्रभञ्जन्सेना: प्रमणो युधा जयन्नस्माकमेध्य| विना रथानां ॥ १ ॥ बलविज्ञाय स्थविर प्रवीग: सहस्वान्बाजी समान उग्रः । अभिवोरो अभिमत्वा सहजा जैत्रमिन्दर मातिष्ठगावित् ॥ २ ॥ गोत्रभिदं गोविदं वजबाई १२ ३ १ २ १ २ ३ १ २ ३ २ ३ १ २ . " "", जयन्तमज्मप्रमृणंतमोजसा । इमसजाता अनुवीरयध्वमिन्द्र सखायो अन सरभध्वं ॥ ३ ॥ २ ॥ अभिगोत्राणि सहसा २ ३ १ गाहमानो दया वीरः शतमन्य वनः पृतनाषा युध्योऽस्माक सेना अवतु प्रयुत्सु ॥ १ ॥ इन्द्र आसां नेता वस्यनिहक्षिणा यज्ञः पुरस्तु सोमः । देवसेनानामभिभन्नतीनां जयंतीनामरुतो यन्वयं ॥ २ ॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताशई उ यं । महामना भुवनच्यवानां For Private And Personal

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362