Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 337
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पुण्याहवाचन प्रयोगः । ३ १२ ३ १२ ३ नः ॥ इतिमन्त्रेण यवादिधान्यं प्रतिप्य । श्रविशन्कलश सु २ ३ ३७ उ १ २ ३ ३ ११ र १ २ तो विश्वा 'अर्षन्नभिश्रियः ं । इन्दुरिन्द्राय धीयते ॥ इति १२ २३. १२३ २ कलशडयं धान्यपुञ्ज्ञ्जोपरि निधाय, इमं मे वरुण श्रुधी हवमद्याच मृडय | त्वामवस्युराचके ॥ इति जलेन पूरयित्वा काण्डात्काण्डात्प्ररे।हन्ती परुषः परुषस्परि । एवानो टूर्वे प्रतनु सहखेण शतेन च ॥ इति दुवाः प्रक्षिप्य । अयम्मू जीवतो वृक्ष ऊर्जीव फलिनी भव । पर्णं वनस्पतेऽनुत्वाऽनुत्वा सूयतः रयिः ॥ इति ३ १२ ३ १ २ ३ १ २ ३२३ १२ फलानि । अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । १ २ ३१ २ होतारत्नधातमम ॥ इति पञ्चरत्नानि । स्योना पृथिवि नो भवान्तरा निवेशनी । यच्छा नः शर्म सप्रथो देवान्माभयादिति ॥ इति सप्तमृत्तिकाः । ओषधे चायस्वैनम् । इति सर्वोषधीः । वनस्पते वीडुंगो हि भूया अस्मत्सखा प्रतरण: सुवीरः । गोभिः सन्नद्धो असि वीडयस्व आस्थाता ते जयतु ३ ३ १ २२ ३ १ २३२ जेत्वानि ॥ इति पञ्चपल्लवान् । अभिवस्त्रा सुवसनान्यषाभिधेनः २३ ३१२ ३१२ ૧ सुदुघाः पूयमानाः । अभिचन्द्रा भवे नो हिरण्याभ्यश्वान् रथिनो देव सोम ॥ इति वस्त्रेण रक्तसूत्रेण वा वेष्टयेत् । २३ १ २३ २३१ २ १ २ २ संघातं वृषणश्रथर्मधितिष्ठाति गोविंदम् । यः पाचश्चारियोजनं १२ ३ ३१ २ ३ ३उ ३ १२ पूर्णमिन्द्राचिकेतति योजान्विन्द्रते हरी ॥ इति कलशयेोरुपरि तण्डुलपरितकांस्यपाचादि निधाय, सर्वच प्रतिकलशं मन्त्रा For Private And Personal

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362