Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुण्याहवाचनप्रयेोगः । | । सौमनस्यमस्त्विति भवन्तो ब्रुवन्तु । अक्षतञ्चारिष्टं चास्त्विति भवन्तो ब्रुवन्तु । गन्धाः पान्तु सुमङ्गल्यश्वास्त्विति भवन्तो ब्रुवन्तु । ताः पान्तु आयुष्यमस्त्विति भवन्तो ब्रुवन्तु । पुष्पाणि पान्तु सैा श्रेयस मस्त्विति भवन्तो ब्रुवन्तु । ताम्बूलानि पान्तु ऐश्वर्य्यमस्त्विति भवन्तो ब्रुवन्तु । दक्षिणाः पान्तु बहुदेयश्वास्त्विति भवन्तो ब्रुवन्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति भवन्तो ब्रवन्त । ब्राह्मणैः प्रतिवचनं सर्वत्रास्त्विति देयम् । श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चातु । यं कृत्वा सर्व वेददेवयज्ञक्रियाकरण क्रमारम्भाः शुभाः शोभनाः प्रवर्त्तन्ते । तमहमोंकारमादिं कृत्वा ऋग्यजुः सामाशीर्वचनं बहुऋषिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । विप्राः वाच्यतामिति वदेयुः । एवं ५र Acharya Shri Kailashsagarsuri Gyanmandir ५र ४ २ ४ उत्तरचापि यथायोग्यं देयम् । देवोश्वा३द्रविणोदाः । पूण २ 4 २ १ र विवष्ट्वा सिचं । ऊहा१सिंचार । ध्वमुपवा पृणध्वम् । श्रदिहोदेर । १ ३९ RA ५ १र २८ वदते । इडा२३३४३ । २३४५इ । डा ॥ १ ॥ ४ र भरपूर ४ २१ १ र २ अद्यनोदेवसवितः । औहावा । इहश्रुधाई | प्रजावा२३त्सा | २ २१ १२ ५र २ वी. सभां । परादू२३षा३ । हावा३चा | प्रियःसू२३४५ १२ ११५१ २१ र २ २१ २ वाइ५६ | दत्ताश्या २३४५ ॥ २ ॥ चन्द्रमा आउवा | सर्वांताराउवा | For Private And Personal पर सुपर्णेौधाउवा । वतॆदिवि । नवोचिरावा । ण्यनाईमायाउवा | I पदविन्दावा | तिविद्युताः । वित्तमा वा । स्यदा२३ २

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362