Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 340
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० मण्डप पूजादिप्रयोगे २ ५ र २ ४ र ५ सा३४३ यि । २३४५ इ । डा ॥ ३ ॥ उच्चाना३ इजातमन्धसाः । Acharya Shri Kailashsagarsuri Gyanmandir २१ २ १ २ ૧ दिवा सार । मिया २३ददाई। उग्रोशमी । महार३ ₹ २ २८ २र ३११११ ४ ३ ४ २ ४र वाउ | वा३ | स्तोषे २३ ॥ ४ ॥ उपा५स्मै । गाइया३ना २ ₹ ५ २ १ २ २ १ नाराः । पाश्वामाइना । या२३ २ ૧ 入 ३२ ११११ वाई । श्रभिदेवा या क्षनाउ । बा२३४५ ॥ ५ ॥ इत्येतानि सामानि पुण्या हे ब्रूयात् । व्रत नियम तपः स्वाध्याय - ऋतु दमदान - विशिष्टानां ब्राह्मणानां मनः समाधीयतां । समाहितमनसः स्मः । प्रसीदन्तु भवन्तः । प्रसन्नास्मः । यजमानः । शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु | आयुष्यमस्तु | आरोग्यमस्तु । स्वस्तिशिवं कर्मस्तु । कर्मसमृद्धिरस्तु । धर्मसम्मृद्धिरस्तु | वेदसम्मृद्धिरस्तु । शास्त्रसम्मृद्धिरस्तु । पुत्रसमृद्धिरस्तु । धनधान्यसम्मृद्धिरस्तु । इष्टसम्पदस्तु | बर्दिशे । अरिष्ट निरसनमस्तु । यत्पापं तत्प्रतिहतमस्तु | अन्तः । यच्छ्रेयस्तदस्तु | उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमचरचरभिवृद्धिरस्तु | उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथि करण-मुहर्त्त-नक्षत्र ग्रह-लग्न- सम्पदस्तु । तिथि करण- मुहूर्त्त - नक्षच-ग्रह- लग्नाधिदेवताः प्रीयन्ताम् । तिथिकरणे मुहर्त्तनक्षत्रे सग्रहे सदैवते प्रीयेताम् । दुर्गापावाल्यौ प्रीयेताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुङ्गणाः प्रीयन्ताम् । शचीपुरोगा देवपत्न्यः प्रीयन्ताम् | ब्रह्मपुरोगाः सर्व वेदा: प्रीयन्ताम् । विष्णुपुरोगाः 1 For Private And Personal १ २ । हुमाई | दा

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362